SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ 888.1 III. 4 Malasalras 263 Begins—(taboā) fol. 1 श्री अरिहंतने नमस्कार थाउ श्रीशंषेश्वरजीनें नमस्कार करूं युगर्ने आदि व्यवहारमारग सघलो जेणें प्रगट कीधो ते श्रीऋषभदेव योगेंद्र यो तुमनें अक्षय संप्रदा प्रते १ चक्रवर्त्तिनी लक्ष्मी छांडीनें सीघ्र लेतो हवो जे संयमश्री प्रत ते श्रीशांतिनाथ थाउ लोकनें मोक्षनां सुख भणी etc. Ends. - ( text ) fol. इच्चाइ महासइओ जयंति अकलंकसीलकलिलाओ । अविवज्जइ जासं जसपडहो तिहुयणे सयले ॥ १३ ॥ ( com.) fol. 8144 ततश्च्युत्वा भवं ( वां) तरे मुक्तिमपि गमिष्यति ततस्तस्या श्रीमत्या सर्वे श्रुत्वा (जा) तिस्मृतिरभूत पश्वाद्भवं दृष्ट्वा विशेषतस्तया तपश्चक्रे उद्यापनमपि कृतं इती (ति) तपः कृत्वा श्रीमति देवलोके गताः ततश्च्युत्वा राजपुत्री बभूव तत (तो) वैराग्यात्संयमं प्राप्य पुण्यपापफलं भुक्त्वा कर्मक्षयान्मुक्तिं गताः इति तपविषये श्रीमतीकथा समाप्तः काव्य : श्री 'चंद्र' गच्छांबरभु (भू/पको ( ऽभू) त् 'तपा' गणो भानुरिवेव (द्ध) दि (दी) ती । प्रबोधयन् भव्यजनांबुजानां स्वग्रेते (गो) बिलाशै (सै) रिव साधुवर्गे : १ तत्राभुवञ्च गुणगणमणी रोहणमहा ( ही ) धरः प्रतिमा परमगुरु सोमसुंदर गु(र) व [र]: संयमरमापतयः २ तच्छिष्या मुनी सुंदर गुरवो जयचंद्रस (सू) रयो (S) भु (भू) वन् पावं (र) गतागमजलनिधापारंगता रुचिरगुणनी (नि) च (ल) याः ३ (त) च्छिष्या विजयंत (ते) दधतः श्री 'सरी' मंत्र महिमभरत (म्) श्रीयुक्तरत्ने (त्न)सेषरगुरव उदयंनंदिखरीवराः ४ लक्ष्मीसागरसुरीशा सोमदेवाह्वसूरय (:) विजयंत (ते) लसडिया वाद्धिमंथन मंदि (द) रो (रः) ५ श्रीमन्स (नीशमुनी सुंदररीराजः शिष्यो मनीषिशुभशील इति प्रमुख्य (:) एता (:) कथा वितनुते स्म नवांबरेषु चंद्र (१५०९) प्रमाणसमये किल विक्रमार्काव ६ I This verse is here reproduced from the printed edition as it has not been possible to trace it in the Ms. It must be however occurring just in the beginning of Silvatikatha. -
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy