SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy 228 Age. -- Old. Begins.—leaf 604 तद्भक्त इत्युच्यते । न च दुष्टेतरावगमे विचारमंतरेण विचारश्व युक्तिगर्भ इत्यालोचनीयामतत्क्तपपतितोदाहरणमप्युदाहरणमात्रं ॥ न्यायाऽनुपपत्तेः तदुद्भूतादेरपि तथा दर्शनाभावात् etc. Ends.- leaf 1434 महाकल्याणविरोधि न चिन्तनीयं । चिंतामणिरत्ने ( ( ) पि सम्यग - ज्ञातगुण एव श्रद्धातिशयभावतो (S) विधिविरहेण महाकल्याणसिद्धेरित्यलं प्रसंगेन ॥ छ ॥ [$44. आचार्यहरिभद्रेण वा संन्यायसंगता । चैत्थवंदनसूत्रस्य वृत्तिर्ललितविस्तरा ॥ छ ॥ य एनां भावयत्युच्चैर्धर्मस्थेनांतरात्मना । सद (?) तां (सु) बीजं वा नियमादधिगच्छति ॥ पराभिप्रायमज्ञात्वा तत्कृतस्य न वस्तुनः । गुणदोषौ सदा वाच्यौ । प्रश्न एष तु युज्यते ॥ टो ( S)न्यः परीक्षार्थमात्मनो वा परस्य च । ज्ञानस्य चाभिवृद्ध्यर्थे त्यागार्थ संशयस्य वा ॥ कृत्वा यदर्जितं पुण्यं मयैनां शुभभावतः तेनास्व (स्तु) सर्वसत्त्वानां मात्सर्यविरहः परः ॥ छ ॥ ललितविस्तरा नाम चैत्यवंदन वृत्तिः समाप्ताः ॥ छ ॥ कृतिर्धर्मतो जाकिनीमहत्तराखूनोराचार्य हरिभद्रस्येति ॥ छ ॥ ग्रंथाग्रमनुष्टुपछंदसा श्लोकशतानि द्वादश सप्तत्या समन्वितानि ॥ मंगलं महाश्रीः ॥ शुभं भवतु ॥ छ ॥ छ ॥ छ ॥ N. B. — For further particulars see No. 841. ललितविस्तरापञ्जिका Lalitavistarapanjikā 1241. 1887-91. No. 845 Size.— rok in. by 4g in. Extent. - 37 folios; 16 lines to a page ; 64 letters to a line. Description. - Country paper thin and grey; Jaina Devanagari cha racters with पृष्ठमात्राs; small, legible and good hand-writ
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy