________________
190 laina Literature and Philosophy
[781. Subject.- The text and its explanation in Sanskrit.. Begins.- (text) fol. 2* उधसग्गहरपासं etc. as in No. 779. ,, -(com.) fol. 2 अथ पंचाशीत्यधिकशताक्षरमानस्य । उपसर्गहरस्तोत्र
स्ययमाद्यां गाथामाह । उवसग्गेति । अहं श्रीपाश्व पार्श्वनाथं वदामि अभि
टौमि बदुङ अभिवादनस्तुत्योरिति धातो रूप etc. Ends.-- (text) fol. 3° इय संथुओ etc. up to पासजिणचंद । ५ । as in
No. 780. This is followed by इत्युपस[गहरस्तोत्र । ,, -(com. ) fol. 3° सामान्यकेवलिनस्तेषु चंद्र इव चंद्रस्तस्य संबोधनं हे
जिनचंद्र तत्पुरुषः । त्वं अर्थान्मा बोधि रत्नत्रयप्राप्तिं प्रेत्य जिनधर्मावाप्ति वा देहि प्रवितरेत्यर्थः । कास्मन् भवे भवे जन्मनि जन्मनि । यावन्मोक्षं न प्राप्नोमीति भावः । इदं स्तोत्रं धरणेद्रपद्मावतीपार्श्वयौराधिष्ठितमिति पक्षे तेषां व्याख्यानं तु वृहद्वृत्तितो द्रष्टव्यं । ५।
इति पादशाहश्रीअकबरजल्लालदीनश्रीसूर्यसहस्रनामाध्यायकश्री शत्रंजय तीर्थकरमोचनसर्वत्रगोवधनिवर्त्तनाद्यनेकसुकृतविनिर्मापकमहोपाध्यायश्री भानुचंद्रगीिशष्ययुगपदष्टोत्तरशतावधानचमत्कृतपादशाहश्रीअकबरजल्लालदीनपादशाहीनूरद्दीनजिहांगीरप्रदत्तषुश्फहम नादिरज्जमां द्वितीयाभिधानमहोपाध्यायश्रीसिद्धिचंद्रगणिविरचितायां सप्तस्मरणटीकायां उपसर्गहर
स्तोत्रटीका समाप्ता ॥ छ । Reference.- Published see No. 767.
उपसर्गहरस्तोत्र
Upasargaharastotra 'वृत्तिसहित
with vrtti No. 782
384 (a).
1871-72. Size.- Iod in. by 4g in. Extent.- fol. 63* to fol. 65+. Description.- Complete. For other particulars see सदयवत्ससावलिङ्गी
-
कथा No. 384 (a).
____1871-72.. Author of the commentary.— Not mentioned. Subject.-The text is here looked upon as the 2nd smarana. Iti
explained in Sanskrit.