SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 744.] ... III.4Malasatrae 167 a Description.--Country paper thick, tough and white; Jaina Deva nāgari characters ; small, fairly legible and tolerably good hand-writing ; borders not ruled ; foll. numbered in the right-hand margin ; fol. 19th repeated ; red chalk used ; fol. 260 blank; condition very good ; complete ; this Ms. contains the status of the text ; this Ms. contains in addition the following works:(1) उपसर्गहरस्तोत्रवृत्ति foll. a to (2) शान्तिकरस्तवार्थाणु (3) भयहरस्तोत्रविवृति (4) लघुशान्तिस्तवव्याख्या (5) सप्ततिशतस्तोत्रव्याख्या (6) अजितशान्तिस्तवविवरण (7) भक्तामरस्तोत्रटीका (8) बृहच्छान्तिस्तवविवरण " 23* ,,26. Age.-Samvat 1873. Author.- Harsakirti Suri. Subject.-- Commentary on Namaskāramantra which is looked upon as the first smaraña out of seven. Begins.-- fol. 1 ॥ अहे। प्रणिपत्य जिनं वक्ष्ये सप्तस्मरणेषु विवरणं किंचित् यस्मान्मंदमतीनामाप भवति सुखेन तद्वोधः १ यतः पर्वदिनेषु सकलश्रेयो(s)र्थ क्षुद्रोपद्रवादिदोषनिवारणार्थ च कारणादौ सुखं शांत्यर्थ च सप्त मिलिता(नि) एव स्मयते गुण्यंते इति सप्त स्मरणानि उच्यते तथादौ चतुर्दशपूर्वाणामादिभूतं अनाद्यनंतं च पंचपरमेष्ठिनमस्कारं(र) रूपं प्रथमस्मरणं आदी व्याख्यायते नमो अरिहंताणं इत्यादि etc. Ends.- fol. 1. इदं च स्मरणमनादिभूतं यतो जिनाः चतुर्विंश(त)योऽनंता: संजाताः अनंताश्च भविष्यति तदा सदैवाऽयमेवातोऽनाधनंतमित्यर्थः अत्र पदानि नव संपदोऽष्टौ अक्षराणि अष्टषष्टिः लध्वक्षराणि एकषष्टिः गुर्वक्षराणि सप्त ज्ञेयानि इति प्रथमस्मरणस्य टीका १ । Reference.-- Edited by me and published in Anekārtharatnamañjūsă (pp. 2-6) which forms No. 81 of Sheth D. L. J. P. F. Series, published in A. D. 1933.
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy