SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [ 724. Jaina Literature and Philosophy Begins.-- ( 2nd Culika) चूलियं तु पच ( ब ) क्खामि etc., as in No. 704. -- ( tabba ) fol. rb 126 " 33 - ( tabba ) fol. 42b अनंतराध्ययने उत्प्रव्रजितस्य स्थिरीकरणमुक्तं । अधुना विश्वि (वि)त्त (क्त)चर्योच्यते । etc. Ends. fol. 404 उबेइ भिक्खू अपुणागमं गइ त्ति बेमि ॥ छ ॥ सु (स) भिक्खू अध्ययनं " " प्रणम्य श्रीमहावीरं । सुरासुरनमस्कृतं । दशैवैकालिकस्यायं । करोमि स्तबुकोपमं ॥ १ प्रथम मंगलाचरणगाथा धर्मो मंगलमुत्कृष्टं ॥ धर्म ते उत्कृष्ट मंगल जाणिवं । ते धर्मना त्रिणि भेद छइ । ते किम जीवदया संयम ते इंद्रीनुं गोपfag सप्तदशधा etc. -- ( tabba ) fol. 404 चूलाद्वयमारभ्यते । भिक्षुः कदाचित् कर्म्मवशात् सीदेत् । (अ) तस्तस्थिरीकरणं कर्तव्यं इत्याह । etc. -- — ( 1st Cülika ) fol. 424 जिणवयण महिट्टिज्जासि त्ति बेति (मि) (१८ ) इति वाक्या नाम प्रथमचूलिका । ( 2nd Cülikā) fol. 442 सव्वदुहाण मुञ्च त्ति बेमि ॥ १६ ॥ विव (वि) - क्तचर्या नाम द्वितीया चूला सम्मत्ता ।। - ( tabba ) fol. 444 विशेषई व्यक्त प्रकट यतीनी चर्या चालवारूप द्वितीया बीजी चूला समाप्ता संपूर्णा जाता ग्रं. ८२ अ. १२ सर्व ग्रंथाग्र टब्बानं १५०० श्लोक अ. १२ एवं सूत्र टब्बु मीलने ग्रं. २२०० अ. १२. श्रीवीरजिनस्य पट्टाभरणश्रीगोतमगणपति तत्सहतीर्थी श्री सुधर्म्मस्वामिन् तदंतेवासी श्रीजंबूपट्टे प्रभवस्वामी तदनुक्रमेण वज्रस्वामी तदंतेवासी श्रीचंद्रसूरि । तदनुक्रमेण 'चैत्र'गच्छागच्छे श्रीधनेश्वरसूरि येन श्रीशि(श) व (बुं) जयम (मा)हात्म (म्यं) कृतं । तत्पट्टे भुवनेंदुमरिरभवत् । तत्पट्टे श्रीदेवभद्रसूरि सुगुरु ( : ) येन 'तपा' बिरुदं कृतं । तथाहि । जिणदत्ता ' खरयर' | 'पुण्णिम' मुणिचंद्रसूरिणो जाया । 'पल्लवीया' खाढायरिए । 'तवो' मयं देवभद्दाउ ॥ १ ॥ इति वचनात् । तत्पट्टांबरभास्कर' वृध ( द्ध ) तपे 'तिख्यातः श्रीविजयचंद्रसूरि (री) स्व(श्वरोऽभूत् । तत्पट्टे श्रीक्षेमकीर्तिगणः । येन कृता श्री. वृ (बृहत्कल्पवृर्ति (तिः) अष्टचत्वारिंशत्सहस्रमिता श्लोकसंख्या । यः श्री
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy