________________
684]
1. 4 Malasutras
73
red chalk and yellow pigment used; foll. numbered twice on one and the same side but in different margins; a piece of paper of the same size as the fol. pasted to the first fol.; same is :he case with the last fol.; small bits of paper pasted to fol. I54; the original I9th fol. missing; another in different hand and on a white paper is substituted in its place; condition good; complete; composed in
Samvat 1657. Age.-- Samvat 1799. Author.- Padmasagara Gani, pupil of Vimalasagara Gani. Subject.- Sanskrit rendering of the narratives given in Prākrit in
Sisyahitā, the brhadvịtti on Uttaradhyayanasútra. Thus this work simply deals with stories required to illustrate some of the gathās of the different adhyayanas. After the 25th adhyayana, there is nothing which requires illu
strations by way of narratives. Begins.- fol. 1 श्रीजिनाय नमः ॥
प्रणम्य श्रीमहावीरं नम्राखंडलमंडलं
भारभ्यते त(क)था(क) कर्त्तमुत्तराध्ययनस्थिताः १ उत्तराध्ययनबृहद्वृत्तिगता कथाः संस्कृता() कर्तुमारभ्यंते आणाऽनिदेसकरे३
गाथायां कूलवालककथा १ यथा एकस्य आचार्यस्य क्षुल्लकोऽविनीतः etc. Ends.- fol. 73° इति चिंतयन्नेब प्रतिबुद्धः 'गंगा'मुत्तीर्य साधुसमीपे प्रवजितः अग्रगः
संबंध मूत्र एक प्रोक्तो 5)स्तीति पंचविंशाध्ययने कथा समाप्ता ॥ एतावता उत्तराध्ययनबृहद्वृत्तिगताः प्राकृतकथा(:) सर्वा (मोपि संस्कृता(:) कृता'स्तपागच्छे भट्टारकचक्रवर्ती(ति)श्रीविजयसेनसूारिराज्ये संवत् १६५७ बर्षे 'पीपाडपुरे' पंडितप्रकांडश्रीविमलसागरगणिशिष्यपण्डितपासागरगणिना प्रबरप्रेमसागरवाक्येन
कथा (:) कृताः पण्डितपद्मसागरैः ____स्वशिष्यवाक्यप्रणयेन संस्कृतार 'पीपार्डि'पुर्या जिनपार्श्वनायक
प्रसादतः सत्कुस(श)लाय संत्विमाः १ शोधयंतु सज्जना स्वरूपस्तु सज्जनेभ्यो
येषां हृदयानि दर्पणानिभानि दुर्वचनभस्मसंगाद
धिकतरं निर्मलानि स्युः ॥२॥ ० [J.LP.]