SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 683.] 1. 4 Malasatras 71 composition of this Šişahitā also known as Pāiya ţikā? there was already exegetical literature consisting of cūrņi and several vșttis. The colophon given at the end of Sisyahită is summarized by Charpentier in his introduction (pp. 53-54) to Uttarādhyayanasūtra.. Begins.-- fol. Ib नमोऽहते ॥ शिवदाः संतु तीर्थशा विघ्नसंघातघातिनः। भवकूपोद्धृतौ येषां वाक् वरत्रायते नृणां ॥१ etc. अध्ययनानामेषां यदपि कृताश्चूर्णिवृत्तयः कृतिमिः । तदपि प्रवचनभक्तिस्त्वरयति मात्र वृत्तिविधौ ॥५॥ इह खल सकलकल्याणनिबंधनं जिनागममवाप्य विवेकिनवं विवेचनीयं etc. Ends.-fol. 391 गुरुप्रसादादिति चाभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनी यास्तदधीनत्वात्तस्येति ख्यापनार्थमिति गाथार्थः ॥छ॥ इति (6) परिसमाप्ती ब्रवीमीति पूर्ववत् । उक्तो(5)नुगमः संप्रति नयास्ते(5)पि प्राग्वदेव ॥छ । इत्यु. तराध्ययनटीकायां शिष्यहितायां जीवाजीवविभक्तिनामक पत्रिंशमध्ययन समाप्तमिति ॥ छ ॥ etc. आस्ति विस्तारवाना गुरुशाखासमन्वितः ॥ आसेव्या(ब्यो) भन्यसार्थानां श्री कौटिक'गणद्रुमः ॥१ तदुत्थ वैर 'शाखायामभूदायातिशालिनी । विशाला प्रतिशाखेव श्री चंद्र'कुलसंततिः ॥२॥ तस्याश्वोत्पद्यमानच्छदनिव(च)यसदृक्कवा(? का )यकर्णा(र्णान्वयोत्थ- श्री थारापद्र'गच्छप्रसवत(?भोरलसद्धमकिंजल्कपानात् । श्रीशांत्याचार्यभृगो यदिदमुदगिरन्सन्मधु श्रोत्रपेयं तद्भो भव्यास्त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ॥३॥. .. श्री भिल्लमाल'कुलशेखरशांत्यमात्य__ निर्मापिता (5)णहिलपाटक'चैत्यगेहे। भ्रातृव्यभूपकमहत्तमकारितारु सौवर्मे(? मोरम्यकलशान्धयमूर्तकी? ॥ ५॥ श्रीशांतिसूरिरकरोद् गुणसेनरि. वाचोत्तराध्ययनशासनात्तमेनां प्रख्यापिता तदनु तद्गुणसर्वदेव __....गुणगणकसुशिष्यवर्गः॥६ I See Peterson III, p. 63. 2 See this very page v. 5 and p.72 (v.7).
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy