________________
681.1
1. 4 Malasutras
Begins.- fol. Iॐ नमः
कयपवणप्पणामो बो( वो )च्छं धम्मााओगसंगहि ।
उत्तरज्झयणणुओगं गुरूवएसाणुसारेणं ॥ १ etc. विणयसुअं च परीसह । चउरंगिज्ज असंखयं चेव । अकाममरणं णिअंठिज्जं । उरभं काविलिज्जं च । १५ । णमिपन्वज्जा दुमपत्तयं च । बहुसुअबु(पु)ज्जं तहेव हरिएसं । चित्तसंभूह उसुआरिज्जं सभिक्खु समाहिठाणं च । १६ । पावसमणिज्ज तह संजइज्ज । मिअचारिआ निअंठिज्जं। समुद्दपालिअज्जं रहनेमियं । केसिगोअमिज्जं च । १७ । समिईओ जन्मइज्जं सामायारी तहा खलुंकिज्जं। मोक्खगइ(ई) अप्पमाओ तव चरण पमायठाणं च । १८ । कम्मप्पगडी लेसा बोध(द्ध)वे खलु अणगारमग्गे अ।
जीवाजीवविहत्ती। छत्तीसं उत्तरज्झयणा । १९ । - fol. I'
भगवं पिथूलभद्दो तिक्खं च कम्मिऊण पुण छिन्नो
अग्गिासहाए वुत्थो चाउम्मासे न पुण दट्टो(द्धो)। १२ etc.. . Ends. - fol. 136
भावंमि विभत्ती खलु णायव्वा छविहमि भावमि ।
अहिगारो एत्थं पुण दव्वविभत्तीए अज्झयणे । १(६०१)। जीवाजीवविभत्तीनिज्जुत्ती सम्मत्ता ॥३६॥ etc.
तम्हा जिणपन्नत्ते अणंतगमपज्जवहिं संजुत्ते ।
अज्झाय जहाजोगं गुरुप्पसाया अहिन्जिज्जा ॥४॥ इति श्रीउत्तराध्ययननियुक्ति: संपूर्णा ॥
Reference.- For a survey of the niryukti see Jarl Charpentier's
introduction to the Uttarādhyanasūtra (p. 48 ) and the following.
___ In connection with this Ms. there it is said on p. 63 by him that “the hand-writing reminds me slightly of that in the Berlin Ms. No. 1341.
1
See p. 57