________________
Jyotiga
327
ज्योतिर्विदाभरण
Jyotirvidābharaṇa No. 527
_105 (11)
1866-68 Size - 74 in. by 6 in. Extent-93 leaves ; 14 lines to a page: 25-26 letters to a line. Description - Modern paper ; Devanāgari characters; musty and
blackish in appearance%3; handwriting not clear; brittle leaves%3B
the Ms. in a bound copy and bears the stamp of the Elphin" stone College Bombay. Age-Samvat 1922, Saka 1783. Author-Daivajia Kalidasa. Subject - Jyotişa dissertations on auspicious conjunctions for parti.
culer undertakings. Begins - fol. 10
श्रीवरदमूर्ति यति ॥ - रैभ्यनिहारीतरशिष्टपराशरायेनेत्वोदितं जनधनव्यवहारसिद्ध ॥
ग्रंथाम्यहं न तु तदेव गिरं यदाक्यं ज्योतिर्विदाभरणनाम्नि महश्च शैवं ॥१॥ अन्या सदुक्तिविहितोद्गमपक्षराशीन् व्यर्थानहं विरचयामि वरोतियुक्तः ।। मत्वा वराहमिहिरादिमतैरनेकै
ज्योतिर्विदाभरणमप्यनसनमताहं ॥२॥ etc. Ends fol. 930
काव्यत्रयं विरचितं रघुवंशपूर्व पूर्व ततो ननु क्रियधुतिकर्मऽवादः॥ ज्योतिर्विदाभरणकालविधानशास्त्रं श्रीकालिदासकवितो नु ततो बभूव ॥२०॥ वर्षेः सिंधुरदर्शनांवरगुणैः ३०६८ ते कलौ सम्मिते मासे माघ ...... संज्ञके च विहितो ग्रंथक्रियो विक्रमः॥ नाकालभिधानशास्त्रगदितज्ञान विssलोक्यादरादूर्जे ग्रंथसमाप्तिरत्र विहिता ज्योतिर्विदा प्रीतये ॥२१॥
इति श्रीदैवज्ञकविकालदासोदिते ज्योतिर्विदाभरणे ग्रंथनिरूपनाध्यायः ॥२२॥