________________
Jyotipai
281
मथ राजयोगाः लने उच्चगतो यदा दिनपतिश्चंद्रो धनस्थौ भृगौ दुश्चिक्ये ... मसंयुते सुखगते जीवे व्यवस्थे बुधे . लाभे सूर्यसुते हि कर्मभवने जाते कुले भूतले जायोयं खलु मानवो नयगणे साम्राटपदं गच्छति । षष्टे विलने यदि पूर्णचंद्रे पराक्रमस्थे सुरनाथपूज्ये
संतानभावे शशिपुत्रजाते षष्टे स्थिते सूर्यसिते विलनात् २ etc. Ends-fol. 29a
अथ कर्मणादिदोषयोगः
भवति दुष्टखगो यदि मृत्युगः प्रबलकार्मणदोषमुदाहरेत्
ग्रहयुगचखगत्रितयं च वा यदि तदा स्वपति... भुवो भवेत्। इति कर्मणादिदोषयोगः ॥
इति श्रीवाहमेहराचार्यविरचितायां जातकयोगार्णव संपूर्ण ॥ १॥ श्री
আবঙ্গল
Jātakaratna
--- 904 No:483
1886-92 Size.- 103 in. by 4g in. Extent - 16 leaves; 10-11 lines to a page ; 30 letters to a line. Description - Country paper; Devanāgari characters; old in appear
ance%3; handwriting legible and uniform but on same tollos not quite clear; borders ruled in double black lines; red pigment used for marking the portiou ; yellow pigment used
for corrections; edges worn out; complete. Age-Appears to be old. Author - Katinatha. Subject - A small treatise on horoscopy. Begins - fol. 10
॥ श्रीगणेशाय नमः॥
संसारसागरोत्तारे तरणिं तरणिं सदा। :- उदयादिशिरोरत्नं चितारत्नमहं भजे ॥१॥
. चापस्य प्रथमो भागो मिथुनं च तुलाधरः। . ... . कुंभः कन्या च विज्ञेया द्विपदाख्या हि राशयः ॥ २॥ etc.
....36