________________
80
Vedangas
बभूषतुस्तस्य सुतौ तदायो मीमांसकाधोगगणको नृसिंहः । शिरोमणेर्वात्तिमुक्तियुक्तं ... नामलं भाष्यमकारि सौरं । ९५ । विज्ञातनक्षत्रनभोगकक्षो विचारदक्षो विजितारिपक्षः। शिवो द्वितीयो गणको वदान्यो नृपालमान्यो जगतो गुरुयः । ९६। नृसिंहपुत्रेण पितृम्यलब्धप्रबोधलेशेन दिवाकरण। प्रकाशितं जातकमार्गपनमध्यायरूपाष्टदलं सुबोधं । ९७ ॥ नंदुवर्षेण मया कृतोयं ग्रंथो रवेः पादयुगप्रभावात् । । शाके नगांभोधिशरेंदु १५४७ तुल्ये प्राचां प्रबंधान्परिभाब्य सम्यक् ॥१८॥
इति पद्धतिप्रकाशः समाप्तः॥ शुभं भूयात्सर्वेषां ॥ रामकृष्णज्योतिर्षिदो. .. ऽद पुस्तकं॥
जातकयोगार्णव
Jātakayogārņava No. 482
545
1875-76 Size - 114 in. by 41 in. Extent -29 leaves%3 9 lines to a page%3; 32-33 letters to aline.
Description - Country paper; Devanāgarl characters; old in appear.
ance; bandwriting clear, legible and uniform ; borders not ruled; red pigment used for marking verse numbers; the last three folios worn out; complete.
Age - Appears to be old. Author - Vāhameharācārya (Varābamibira ?). Subject - Jyotişa. On the good or evll that may befall a person on
account of the combination of planets.
Begins -fol. 10
॥श्रीगणेशाय नमः॥ चंडीकुंडलमाकलय्य कुतुका दंडाभशुंडाग्र क्रत्वा तांडवडंबरे पशुपतेः खेलन् चलूसंखलं चंडीशोरिव मंडलं तदपरं संदर्शयन्नंबरे हेरंबो जगदंबिकां विहसयन्वः श्रेयसे गर्जता १ -