________________
Vedangas
Extent - 35 leaves; 16 lines to a page; 35 letters to a line.
Description
$278
Age
Thick country paper; Devanagari characters; not very old in appearance; handwriting clear, legible and uniform ; borders ruled in double red lines; red pigment used for marking; the Ms. contains several Kostakas; complete.
The work was composed in saka 1540.
1 Saka 1703.
Author - Visvanātha, son of Divākara.
Subject – Jyotisa.
Begins fol. 10
॥ श्रीगणेशाय नमः ॥
श्रीगणेशं नमस्कृत्य केशवीनामपद्धते ॥ गणित विश्वनाथेन क्रियते बालबुद्धये ॥ १ ॥
नत्वा विघ्नय इति व्याख्या अहं केशवः जातकपद्धतिं कुर्वे जातकस्वेद जातकं जातस्य बालकस्य जन्मांतरार्जित सदसत्कर्मजनितं शुभाशुभफलं निरूयकं शास्त्रं जातकमित्युच्यते ॥ etc.
fol. 26 इति श्रीकेशवपद्धत्युदाहरणे भावाध्यायोदाहरणं
fol, 11a इति श्रीदिवाकरदैवज्ञात्मज विश्वनाथदैवज्ञविरचिते पद्धत्युदाहरणे मह साधनाध्यायोदाहरणं ॥
Bads - fol. 358
गोलग्रामनिवासि भूसुरमणिर्गोदावरीप्राङ्गणे दैवशेषु दिवाकराव्हय महाज्योतिर्विदासीडुभः तत्पुत्रोत्तम विश्वनाथरचितं तत्पूर्णमासीजनुः केशव्याः गणितं सुबुद्धिभणितं ज्योतिर्विदां संमतं १
गगनवेदशरेंदु १५४० मिते शके नभसि शुकुबुधे भगने तिथौ ॥ गणकृतं सुखदः सतां विततपारमगाधसुरपुरे ॥
इति श्रीदिवाकर दैवज्ञात्मज विश्वनाथदैवज्ञ विरचिते श्रीकेशवदैवज्ञविरचितपद्वत्युदाहरणे अंतर्दशाध्यायोदाहरणं समाप्तं ॥ श्रीरस्तु ॥
रामशून्यनगभू १७०३ मिते शके चैत्रमासि दशमीयुधान्विते ॥ जीवणेन किखितं च पुस्तकं नात्मनो चुपकृते परस्य वा ॥१॥