________________
Jyotiga
Extent - 29 leaves; 13-14 lines to a page ; 40 letters to a line. Description – Country paper; Devanāgarī characters; old and somewhat musty in appearance; handwriting small but clear, legible and uniform; borders not ruled; red pigment used for marking; edges slightly worn out ; incomplete. A commentary on Jātakapaddhati.
Age — Fairly old.
Author
Subject – Jyotisa.
-
Begins fol. 18
1
Viśvanathadaivajña, son of Divākaradaivajña.
॥ श्रीगणेशाय नमः
अथ जातककेशवी पद्धत्युदाहरणम् श्रीगणेशं नमस्कृत्य केशवीनामपद्धतेः गणितं विश्वनाथेन क्रियते बालबुद्धये १
त्वेति अहं केशवः जातकपद्धतिं कुर्वे जातकस्येदं जातकं जातस्य वालकस्य जन्मांतराजितं सदसत्कर्मजनितं शुभाशुभनिरूपकं शास्त्रं जातकं तस्मिन् । यानि कर्माणि गणितः क्रियास्तेषां पद्धतिं मार्ग कुर्वे etc. fol. 56 इति विश्वनाथदैवज्ञविरचिते केशव्युदाहरणे भावाध्यायोदाहरणं ॥ fol. 186 इति दिवाकरदैवज्ञात्मज विश्वनाथदैवज्ञ विरचिते जातककेशवी पद्धस्युदाहरणे बलसाधनाध्यायः ।
• Ends - fol. 29a
References
227
एतदुक्तं भवति यस्य ग्रहस्य पूर्व आयु॑षि साधितं तस्य आयुर्भागाः अष्टभिर्भाज्या लब्धं घटीस्थाने अन्वितं काय्र्य्यं भथोदाहरणं वेदयांशा २८ । ६ । ३१ । ४६ खे पैंडजगुणकेन १९ गुणिता ५४ । ४४४३ । ३४ एतैर्भगगणै ३६० भक्ता पूर्ववत् जातं खेः पिंडायुर्वर्षायं १५ । १ । १४ | ३ | ३४ एवं चंद्रादीनां अथ नैसर्गे उदाहरणं रवेः दयांशाः २८ । ६ । ३१ । ४६ रवेर्गुणकेन १० गुणिता ४७ | ३० । ३५ | २० इदं भगणशै ३६० पूर्ववद्भक्ता
See No. 429/A1881-82.
—
जातक पद्धत्युदाहरण or केशव पद्धत्युदाहरण
No. 480
Size - 114 in by 57 in.
Jātaka paddhatyudāharaṇa or Kesavipaddhatyudāharaṇa
513 1899-1915