________________
238
Age - Appears to be old.
Author — - Krşņadaivajña. Subject - — Jyotisa.
Begins fol. 10
Vedangas
॥ श्री ॥ गुरुचरणकमलेभ्यो नमः ॥ गुरोर्विष्णुनाम्नः पद भोजयुग्मं प्रणम्यांतरायांतधीवृद्धिकारि ॥ निशानाथघस्त्रेशयोः छादकस्य ग्रहे निर्णय वक्तुमीहां करोमि ॥ १ ॥
Ends - fol. 110
तत्र वक्रजितपूर्णशशांका
कापि बुद्धिविभवेन मृगाक्षी ॥
प्रेमभाव निजवश्यमभिज्ञं
कांतमाह वचनं निजकांतं ॥ २ ॥ etc.
राहुः कुभामंडलगः शशांक शशांकगः छादयती न बिंबं ॥
तमोमयो यत्प्रविकल्पनं त
स्वल्पग्रहे दूषितमेव तस्मात् ॥ ८६ ॥
रहतिज्यजतीति राहुरत्र शशिनस्तु ग्रहणे कुभैव राहुः
ग्रहणं ज्यजनं करोति चेंदोर्यत एवं ग्रहणे रवेस्तु चंद्रः ॥ ८७ ॥
दैवज्ञवर्यगण संततस्येव्यपार्श्व
बल्लाल संज्ञगणकात्मजकृष्ण एवं । संछादका खिल विचारनिरुक्तिभिस्तं संवादमेनमकरोद्रहणद्वयस्य ॥ ८८ ॥
इति श्रीसकलगणकसार्वभौमबल्लालगणकात्मजकृष्णदैवज्ञ विरचितः छादयन निर्णयः समाप्तः ॥
Jagadbhūṣaṇa
399
1899-1915
जगद्भूषण
No. 447
Size - 93 in by 4g in.
Extent – 4 leaves; 18 lines to a page; 50 letters to a line.