________________
Jyotiga
Begins - fol. 10
श्रीगणेशाय नमः ॥ अथ विवाहपटलं ॥ मरवा श्रीगणनाथं विलोक्य मुनिनिर्दिष्टानि शास्त्राणि ॥ सत्सारतरै पचैर्विवाहपटलं ल वैस्वैश्च ॥१॥ पूर्व तु गोत्रादिविशुद्धिमत्र विचार्य सामुद्रिका परिक्षां ॥
ततश्च तज्जन्मनि नितपूर्व भ्रमेलकदैवविदविलोक्यं ॥२॥ etc. fol. 20 इति श्रीचूडारने विवाहपटले परिक्षाध्यायः ॥
fol. 34 इति श्रीच्डारत्ने विवाहपटले लक्षणाध्यायः॥ Ends — fol. 262
श्रीवत्सांको देवः शश्वत्प्रीतिं तंन्या दंपत्योर्यस्योत्संगे लोकेलापांगीप ... भास्ते तन्वंगी। चंचच्चको पाणावहोरात्रोहंत्री गंगायादान्जकं पत्रं भालनाभौ ब्रह्माशेवः पत्न्यंके ॥ १९॥ मासा प्रोक्ते कुर्यात्प्राजापत्यं पौत्रभौ सावित्रे मैत्रेयम्यो धिष्णे चाहिर्बुध्न्ये वैश्वे शाशांके ॥ स्वातौ मले पौष्णे सस्थानस्थे चंद्रे सद्योगालने सौम्येईष्टे कन्यादानं जीवकेंद्रस्थे ॥२०॥ सापिंड्यगोत्रशुद्धिश्च शीलसामुद्रिकानि च ॥ जातकं तु भमेक्तं च वीक्ष्यं दादानतः पुरा ॥ २१ ॥ ४१० ॥
इति श्रीचूडारत्ने विवाहपटलं समाप्तं ।। श्रीशके १६९९ हेमलंबसंवत्सरे श्रावणशुक्ल प्रतिपदा भौमवासरे पूर्वा फाल्गुनी सह उत्तराफाल्गुनी सिद्धिसहसाध्ययोगे बवकरणे मीनलग्ने पुण्यग्रामे लिखितं समाप्तं ॥ श्रीवक्रतुंडाय नमः॥ माहादेवो जयति ॥ श्रीगुरुनृसिंहो विजयतेतराम् ॥ श्रीपरमानंद प्रसन
छादयनिर्णय
Chādayanirnaya
511 No. 446
1895-1902 Size - 10 in. by33 in. Extent - 11 leaves ; 6 lines to a page; 30-32 letters to a line. Description - Country paper; Devapāgari characters; old in a ap.
pearance%3D handwriting clear, ligible and uniform%3; bordere ruled in two double red lines; edges worn out and mothe caten.complcto. . . . . ... . . ... ......