________________
Jyodiga
.
चमत्कारचिन्तामणिटीका Camatkāracintāmaņiţikā
522 No.440
1899-1915 Size-831n. by 4 in. Extent-11 leaves%3 9 lines to a page%3; 30 letters to aline. . Description - Country paper; Devanā gari characters; old in appear.
ance; handwriting clear, legible and uniform ; borders ruled in double black lines and edges in single; edges worn out leaves slightly brittle ; some folios torn; the Ms..contains
the ग्रहभावफलाध्याय. Age - Appears to be old. Author-Dharmesvara. Subject -Jyotisa. Begins fol. 10
॥ श्रीगणेशाय नमः॥ गणेशं शिवं भास्कर रामचंद्र भवानी प्रणम्याथ टीका सुरम्यां । चमत्कारचिन्तामणेदेववेदि
प्रमोदाय धर्मेश्वर संप्रवीमि ॥2॥ etc. Ends-fol.11a
पितुर्नो सुखं कर्मगेयस्य केतुः यदा दुर्भग कष्टभाजं करोति ॥ तदा वाहने पीडितं जातुमेषे वृषजालिकन्या सुचेच्छत्रुनाशं ॥ १०॥ सुभाग्यः सुविद्याधिको दर्शनीयः सुगात्रः सुतेजाः सुवलोपि तस्य ॥ दरे पीड्यते संतती दुर्भगां च शिखी लाभगः सर्वलाभं करोति ॥ ११॥ शिखो रिष्फगो वस्तिगुह्यांनीमेने रुजापीडनं मातुला नैव शर्म ॥ सदा राजतुल्यं नरं सद्व्ययं
तद्विपूर्णा विनाशं सदैवं करोति ॥ १२॥ इति केतुः॥