________________
228
Author - of the Text- Nārāyapa.
Comm. -
99
09
Subject – Jyotisa.
-
Begins (Text) - fol. 16
Begins ( Comm. ) - fol. 10.
Ends (Text)
Vedangas
- Dharmesvara.
अथ लग्न भाव कुंडलिकायां जातकोक्तभावफलज्ञानाय चमत्कारचितामणि विवेक्षुर्नारायणाचार्यः प्रारीप्सितनिर्विघ्नपरिसमाप्त्यर्थ श्रीकृष्णप्रणामरूपं मंगलमाचरन् शिष्यशिक्षायै निबध्नाति etc.
-
Ends (Comm.) 62-22-1
References -
लसस्पीतपट्टांबरं कृष्णचंद्र मुदा राधयालिंगितं विद्युतेव धनं संप्रणम्यात्र नारायणाख्य श्रमस्कारचितामणि संप्रवक्ष्ये १ गणेशं शिवं भास्करं रामचंद्र भवानीं प्रणम्याथ टीकां सुरम्यां चमत्कार चिंतामण दैववेदिप्रमोदाय धर्मेश्वराः संब्रवीति २
fol. 25a
चमत्कार चिंतामणौ यत्खगानां फलं कीर्त्तितं चाशु नारायणेन ॥ पठेद्यो द्विजः स्तस्य राज्ञां सभायां समक्ष प्रवक्तुं न चान्ये समर्थाः ॥ १ ॥
1 .fol. 25b
चमत्कार चिन्तामणेश्वारटीकां चकारान्वयार्थप्रबोधप्रदीपां ॥ सुदैवज्ञधर्मेश्वरो मालवीय प्रमोदाय भूदेवविद्वज्जनानां ॥
इति श्रीचमत्कारचिन्तामणौ अन्वयार्थदीपिकायां ग्रहभावफलाध्यायः । Aves 40 संवत् १८९६ शाके १७६१ स्स्रावणकृष्ण १३ बुधे वाशरे लिखितं ब्राह्मणलीड
बमणं राम ॥ शुभ
• See No. 898 / 1886-92.