________________
Jyotiga
199
Description - Country paper; Devanāgari characters; not very old
in appearance ; handwriting clear and legible but not quite upiform; borders ruled in double red lines; the Ms. contains commentaries on 'ग्रहोदयास्ताधिकार' and 'शृङ्गोन्नत्यधिकार' from.
'सिद्धान्तशिरोमणि'. Age-Not very old. Author-Munlivara. Subject -Jyotisa. Begins-fol. 1a
॥ श्रीगणेशाय नमः ।। भथ रविसंनिधानात्रास्तंगत इति पूर्वोत्तोपस्थितोदयास्ताधिकार भारब्धो व्याख्यायते ॥ तत्रार्कसानिध्योदयास्तरुपयत्तौ प्रतिदिनोदयोस्तोपजीवकत्वाबिजनिजोद-पलग्न समुहुमेत्यादिनापूर्वमुपस्थितेश्च छायासादनार्थमभीष्टकालावधिज्ञानस्यावश्यकत्वाच प्रथमं नित्योदयास्तसाधनमुपजातिकात्रयेणाह
प्राग्रहः स्यादुदयाख्यलग्नमस्ताख्यक पश्चिमडग्रहश्च प्रागृमाहोलयो त्रयदीष्टलग्ना -
हुतो गमिष्यु सुदय बहुश्चेत् ॥१॥ fol. 110 इति श्रीसकलगणकसार्वभौमे श्रीरंगनाथगणकात्मजविश्वरूपापरनामक
मुनीश्वरचिते सिद्धांतशिरोमणिमरीचौ ग्रहोदयास्ताधिकारः संपूर्णः ॥ Ends - fol. 276
किं चेति वा पक्षांतरे मम भास्कराचार्यस्य भनेन दोषदानेन किं प्रयोजनं महद्यः एतादृशकोटिकर्णाकथकेभ्यः नम इत्युपहासः तथा चोक्तस्थले उकावधानेन भवदभिमतकोटिकर्णयोव्यर्थतापसात्तदाशयं गोलयुक्त्या वयं न विघ्न इति भावः ॥ १२ ॥ - अथारब्धाधिकारो विरूपित इति फकिकायाह इति शृंगोमत्यधिकारः इति स्पष्ट ॥
दैवज्ञवर्यगणसंततसेन्यपाश्वश्रीरंगनाथगणकात्मजनिर्मितेस्मिन् यातः शिरोमणिमरीच्यभिधे समाप्ति । शीतांशशृंगनमन्नोत्रमनाधिकारः ॥ १॥
इति श्रीसकलगणकसार्वभौमश्रीरंगनाथगणकात्मजविश्वरूपापरनामकमुनीश्वरविरचिते सिद्धांतशिरोमणिमरोचौ शृंगोन्नत्यधिकारः संपूर्णः ॥