________________
198
Vedăngas
Extent-71 leaves.
Description - Thick country paper; Devanagari characters; tho
entire Ms. consists of different Kostakas%3; complete. Age- Saka 1693. Author-Tryambakabhatta. Subject — Jyotişa. Begins — fol. 10
॥ श्रीगणेशाय नमः शाकः खखेदं १४०० हीनः स्वचक्रतष्टः स्वकोष्टकः ॥ तत्पक्तींद्रांतरदिनावधिस्थाः स्पष्टखेचराः॥.. पूर्वावधिरजावधिस्थग्रहांतरं यच्च कलीकृतं तत् ॥
इंद्रहृतं तारजावधिस्थखेटस्य भुक्तिर्भवति स्फुटा सा | etc. Ends - fol. 716
तिथ्यादिखेटप्रदसारिणीयं सविस्तरा त्र्यंबकभट्टनाम्ना ।। अकारि सेवंतपुरे स्थितेन शोध्या प्रकाश्या मम कीर्तिवृध्यै ॥ सेवंती वसुगंधेयं खेटमाला सुखद्रदा ॥ रचिता तद्विदां प्रीत्यै प्रीतियशो यतो मम ॥
॥ इति श्रीगौतमीतीरे सेवंतग्रामस्थदैवज्ञवयंविष्णुज्योतिविच्छिज्यत्र्यंबकभटदैवज्ञविरचिता सीमंतिकाख्या तिथिग्रहखेटसारिणी समाता ॥
गुणांकनृपयुक्शाके भाद्रशुक्लादिमे तिथौ ॥ व्यलिख दुढिराजो वै ग्रहानां सारिणी शुभा ॥ संवत् ... Then followsa Kostaka
ग्रहोदयास्ताधिकारटीका Grahodayāstādhikāraţikā No. 415
-47
1907-15 Size — 124 in. by 6% in. Extent -27 leaves, 18 lines to a page; 40-45 letters to a lao, ..