________________
11
Jyotiça Author -- Haridatta, son of Sripati. Subject -Jyotisa. Begins - fol. 10
भीगणेशाय नमः ॥ गणितस्य नाममालायां वक्षे गुरुप्रसादतः बालानां सुखबोधाय हरिदत्ते द्विजाग्रणी १ भश्विनिदरभं दस्रनासत्यं तुरगं हयं
भरणीयमभं याम्यं प्रोक्तमंतकचातकं २ etc. Ends - fol. 14a
इति स्वगृहोत्र मलत्रिकोणब्यक्तिसंज्ञा कंडुलज्ञातिविप्रेण हरिदत्तेन धीमतां नाममाला कृताच श्रीगुरुप्रसादतो मया ३२ श्रीश्रीपतिसुतेनेद्बालानां बुद्धिवृद्धये गणितस्य नाममालायां कथितं गुरुप्रसादतः १३३
इति श्रीगणितनाममालायां संपूर्ण लिखितं सवाइजेपूरमध्ये दयाकृष्णजी सु० भवानीशंकर परोपकारार्थ लीख्यते संवत् १८९४ शाके १७५९ माशार
वद्य १ चंद्रवासरे शुभं भवतु श्रीरस्तु श्रीचक्रतुंडो जयतु श्री References - Mss. -A-Aufrecht's Catalogus Catalogorum :
i,142b3; ii,280%; iii,31a. B - Descriptive Catalogues - R. Mitra Notices
No.27313; I.O.Cat. No. 2975.
गणितरत्नमाला or
Ganitaratnamālā or गणितनाममाला
Ganitanāmamālā
855 No. 357
1891-95 Size — 94 in. by 4f in. Extont - 12 leaves ; 10 lines to a page ; 25-26 letters to a lino. Description - Country paper; Dovanāgari characters; not very old
in appearance; handwriting clear, legible and uniform ; red