________________
130
Begins- fol. 16
Vedangas
श्रीगणेशाय नमः ॥
अथ गणितनाममाला लिप्यते ॥
गणितस्य नाममालां वक्षे गुरुप्रशादतः
बालानां सुखबोधाय वरदानो द्विजाग्रणी ॥ १ ॥
अश्वनीदुदुश्चं नाशस्यतुरगं हयं etc.
भरणीयमभं याम्यं प्रोक्तमंतकथांतकं ॥ २ ॥
fol. 2a इति श्रीश्रीपतिविरचितायां गणितनाममालायां नक्षत्रसंज्ञानाम प्रथमप्रकरण ॥ १ ॥
Ends - fol. 96
कंडलज्ञातिविप्रेण हरिदत्तेन धीमतां
नाममाला कृता श्रेष्ठा श्रीपतेन प्रकाशिता ३२
इति श्रीश्रीपतिपंडितविरचितायां श्रीश्रीपतिसुतहरदत्तेन प्रकाशित• गणितज्ञाननाममाला विंशमो सर्ग समाप्ताः ॥ सं. १८१३ वर्षे असाढवदि ५ गुरु• वासरे ॥ लिषितं वैष्णव पीतांबरदाशनगरगलुंडमध्ये लिषी ॥ स्ववाच्यार्थे ॥ परमार्थे ॥ श्रीरस्तु ॥
पोथी गुसाईजी सुंदरगीसीदीधीसंकल्पकीधो संवत् १८२६ वैशाष ६ कृष्णपक्षे रवीवारे
References : - See No. 888 / 1886-92.
गणितरत्नमाला or गणितनाममाला
No. 356
Gaṇitaratnamālā or Gaṇitanāmamālā
888
1886-92
Size -
-7k In. by 4f in.
Extent14 leaves; 9 lines to a page; 20 letters to a line.
Description - Rough country paper; Devanāgarl characters; old In appearence, handwriting bold, clear, and legible ; edges on the left band side of folios moth-eaten and also worn out complete.
Age – Samvat 1894.