________________
Begins – fol. 10
-
ॐ नमः शिवाय ॐ श्रीगणेशाय नमः ॥ ॐ कांतं नितांत शिवपादयुग्मं चित्ते निधाया यदि वा करस्थाः मच्छिष्यतोषाय वीजप्रणीतं
ग्रंथं वरेण्यं विवरीवरीति ॥ १ ॥
Jyotişa
Ends - fol. 27b
अथ विद्यविद्यातये ग्रन्थकृनिजगुरुप्रणामपूर्वकं मंगलमाचरति श्रीमच्छवाख्यमिति । स्पष्टं । चिकीर्षितं प्रतिजानीते । श्रीकेशवेति etc. fol. 30 इति श्रीनृसिंह सुतदिवाकरकृते स्वोक्तपदत्युदाहरणे गणितनत्वार्चितामणिसंज्ञे भावाध्यायः
...
अत्रप्रभृति ग्रंथसमाप्तिः दिवाकराशाधनं लब्धबुद्धिः दिवाकराख्यो नरसिंहसूनुः रम्यं निजोक्तेः गणितस्य तत्वं संख्याव भुवयन्मयात्र समकार्य कुत्रचिश्वकदेशिमत खंडनवरं तच्छिवस्य तु गुरो दयाभरालोकनप्रभववैभव किल २ योगो रूप १ युतोद्धितो भवति सैकं यमाभ्यां हृतं मोसस्यं शिहीनतो विद्यते वारो भवेद्दलं स्यात्पक्षः स तिथौ युतिः शशिगुणै ३१ रेषा हतं काशि २९ युक् शाका सर्वयुति यदा नृपशतै रामै १५९१७ हि वीना तदा ३ सिद्धांत विदग्रगण्यो दिवाकरो ग्रंथमिमं चकार यः शाकमत्रानयति द्विजेंद्रो मन्यामहे वीज्य विदां वरं तं ।
References -
इति श्रीदैवज्ञनृसिंह दिवाकर विरचितौ संवत् १८६६ वैशाशुदि प्रतपद्यां शनौ ४८८५ शुभम्
125
गणिततत्वचिंतामणि समाप्तः ।
Mss. – A-Aufrecht's Catalogus Catalogorum :i, 1420; ii, 286, 1960.
B-Descriptive Catalogues :- I. O. Cat. Pt. V. No. 3095; Ulwar Mss. Cat. No. 1738, extract. No. 465.
गणिततत्त्वचिन्तामणि
No. 352
Size - 101 in. by 42 in.
Extent – 17 leaves ; 13 lines to a page; 30-32 letters to a line.
Ganitatattvacintāmaṇi
468
1892-95