________________
124
Ends - fol. 12a
Vedängas
लाभे भवेन्मासपतिर्नराणां
यदा तदा स्याद्विजन्यं च लाभं कांतासुखं सनसुषं विलासं युक्ते क्षितः सौम्यखगैः प्रमोदं ॥ ११ ॥
व्यये गतः मासपतिः करोति धनम्यर्य धान्यविनाशनं च शिरोर्क्षरोगं । सुतसौख्यनाशं जायादिकष्टं रिपुविग्रहं च ॥ १२ ॥
इति श्रीगणकसारोद्धारो मासफलशास्त्राभिधाने मासेश्वरफलाध्याय एका
दशमः समाप्तोयं ग्रंथः ॥ १ ॥ श्री ॥
अथ संवत्सानयनविधि ॥
शाकं रूपाक्षिसंयोज्य षष्टिभागेन हयते
शेषं सवत्सरं ज्ञेयं लब्धतत्परिवर्त्तकं ॥ १ ॥
ऋतुज्ञानं ॥
मृगादिरा शिद्वयभानुभोगात् षट्टत्तेवः स्युः शिशिरो वसंतः ग्रीष्मश्च वर्षा च शरच्च तद्वद्वेमंत नामा कथितश्च षष्ट ॥ १ ॥ इति कृत्वा नयनविधिः ॥
Gaṇitatattvacintamani or Jātakapaddhatyudāharana
क्षणिततत्त्वचिन्तामणि or जातक पद्धत्युदाहरण
No. 351
Size - 123 in by 53 in.
Extent — 27 leaves; 12 lines to a page; 30-32 letters to a line.
Description - Rough country paper; Devanagari characters; old in appearance ; handwriting bold, clear and uniform ; right. hand edges of some folios at the end moth-eaten; red ink used for colophons; fol. 23 missing; incomplete.
Age - Samvat 1886.
146
A/1883-84
Author — Divākara, son of Nrsimha.
Subject A commentry on the author's own manual of horoscopy, Jatakapaddhati.