________________
617.1
1. 2 Calikasftras
303
in each of the two margins ; foll. 146 and 163 also numbered at the top as%, R etc; fol. 1a blank ; the first two foll. slightly torn in more than one place%3; the ath and the sth foll. have their edges damaged ; yellow pigment used; condition tolerably good ; fol. 154 repeated ; complete ;
7732 Slokas. Age.--- Pretty old. Author.--- Malayagiri Suri.
Subject.- Nandisutra explained in Sanskrit with the help of the
cārni and Haribhadra Suri's commentary. Begins.--. fol.
I 0 ॐ नमः ॥ जयति भुवनैकभानुः सर्वत्रा(था) विहितकेवलालोकः । नित्योदितः स्थिरस्तापवजितो वर्द्धमानजिनः ॥१॥ जयति जगदेकमंगलमपहतनिःशेषदुरितघनतिमिर(रं)।
रविबिंबमिव यथास्थितवस्तुविकाशं जिने वचः ॥२॥ इह सर्वेणैव संसारमध्यमध्यासीनेन जंतुना नारकतिर्यग्नरामरगतिबंधनविविधशारीरमानसानेकदुःखोपनिपातपीडितेन पीडानिर्वेदितः संसारपरिजिहीर्षया जन्मजरामरणरोगशोकाद्यशेषोपद्रवाऽसंस्पृश्यपरमानंदरूपनिःश्रेयसपदमधिरोदु(दु)कामेण तदवाप्तये स्वपरसममानसीभूय स्वपरोपकाराप(य) यतितव्यं ।। तत्रापि महत्यामांशप( ? य )विशुद्धौ परोपकृतिः कर्तुं शक्यते । इत्याशयविशुद्धिप्रकर्षसंपदे(? पाद)नाय विशेषतः परोपकारे यत्न आस्थेयः परोपकारश्च द्विधा द्रव्यतो भावतश्वं । तत्र द्रव्यतो विविधान् पानधनकांचनादिप्रदानज[य]नितः स चानकांतिकः कदाचित्ततो विशूच(चि)कादिदोषसंभवत उपकारासंभव...' व्यात्पतिकः क्रियत्कालमात्रपावित्वात । भावतो जिनप्रणीत. धर्मसंपादनजनितः स चैकांतिकः कदाचिदपि ततो दोषाऽसंभवात् आत्यं तिकश्च परंपरया शाश्वतिका मोक्षसौख(ख्य )संपादकत्वात् । जिनप्रणतो(5)पि च धर्मो द्विधा श्रुतधर्मश्चारित्रे(त्र)धम(म)श्च तत्र श्रुतधर्मः स्वाध्यायश्वारित्रधर्मः क्षात्यादिरूपो दशधा श्रमणधर्मः (1) उक्तं च ।
सुसुयधम्मो सज्जाउ(ओ) चारतधम्मो समणधम्मो ।
i See No. 615. 2 Letters are gone since the corresponding portion of the paper is worn out.