________________
516.]
IV. 6 Chedasatras
121
वर्षे सप्तार्णवांगद्विजपपरिमिते १६७७ कार्तिके श्वतषष्ठश्च ।
श्रीमत्पार्श्वप्रभावाज्जयतु च सुचिरं वाच्यमानेयमाः । ७ । प्रत्यक्षरं गणनया ग्रंथेऽस्मिन् श्लोकसंख्यया । चतुस्त्रिंशच्छती जज्ञे । द्वात्रिंशत्कलिता किल । ८ विद्वद्वंदशिरोमणिपंडितवरभावविजयगाणिमुख्यैः ।
श्रीकल्पदीपिकेयं । समशोधि जिनागमे भक्तेः । ९ ॥ इति श्रीकल्पदीपिका लिखिता च प्रथमादर्श स्वयं स्वशिष्यवृद्धिविजयगणिप्रार्थनया। अनाभोगात्किंचिकिमपि मतिवैकल्यवशतः
किमप्यौत्सुक्येन स्मृतिविरहतो वाऽपि किमपि यदुत्सूत्रं सूत्रे कथमपि मया(७)ख्यातमिह चेत
क्षमतां धीमंतस्तदऽसमदयापूर्णहृदयाः।१। नक्षत्राऽक्षतपूरितं मरकतस्थालं विसा(शा)लं नमः
पीयु(यूषयुतिनालिकेरकलितं चंद्रप्रभाचंदनं । यावन्मेरुकरे गभास्तकटके धत्ते धरित्रीवधू
स्तावन्नदत तीर्थराजविनुतः श्रीसंघभडारकः।।२ इति श्रीसंघप्रशास्तः।
एकः सहस्रो द्विशतीसमेतः
श्लिष्टस्तथा षोडशभिर्विदंतु। कल्पस्य संख्या कथिता विशिष्टा।
' विशारदैः पर्युषणाभिधस्य । १ इति श्रीकल्पसूत्रस्येति । छ । छ। This is followed by the lines as under written in red ink and in a different hand :
संवत् १६८५ वर्षे फागु(ल्गु)णसुदि ३ सोमे । श्री श्रीमालीय'ज्ञातीयपारीषवीहूसतपारीषहीराभिधानेन । भार्यासुश्राविकानाकूपुत्रपरीषसोमकरणसुतपरीषकेशवयतेन स्वश्रेयसे पंडितश्रीहंसविजयगणिवराणां पुस्तकं
प्रतिलाभितं ॥ वाच्यमानं चिरं जीयात् ॥ Reference.- For an additional Ms. see B. B. R. A. S. vols. III-IV,
p. 386.
I This verse occurs in No. SII. See p. LIO. 16 [J. L. P.]