________________
[516.
I20
Jaina Literature and Philosophy
दंसेइ त्ति बेमि ॥ छ ॥ पज्जोसवणाकप्पो दसासुअ(य)क्खंधस्स अट्टमं
अज्झयणं सम्मत्तं । छ। Ends.- (com.) fol. ISI" अनेन च गुरुपारतंत्र्यमभिहितमिति । पज्जोसवणा
कप्पो त्ति पर्युषणाकल्पो दशाश्रुतस्कंधस्याऽष्टममध्ययनं समार्थत इति सामाचारीव्याख्यानं संपूर्ण। तत्संपूत्तौ च संपूर्णा श्रीकल्पदीपिकेति श्रेयः ।
गुणगणमणिगेहे श्री'तपागच्छसिंधौ।
कुमततिमिरभेदे जागरूकप्रभावाः । विजयिविजयदानाः मूरिसूर्या बभूवु
स्त्रिभुवनजनपद्मोल्लासनैकस्वभावाः॥१॥ तत्पट्टोदयसानुमालिशिखरे भास्वत्प्रभाभासुरा ।
जाताः श्रीगुरुहीरहीरविजया यद्देशनारंजितः । आ पाथोधितटं जलस्थलवियत्प्राणस्पृशां पालनं
- पृथव्यां कारितवानऽकब्बरमहाभूपालचूडामणिः ।२। तत्पढ़ांबुधिभासनैकशशिनः संजज्ञिरे सूरयः ।
श्रीमंतो विजयादिसेनगुरवः प्रौढप्रतिष्ठास्पदं । यैः शाहेः पुरतः कुवादिनिवहान्निर्जित्य दर्पोद्धरान् ।
कीर्तिस्तंभ इव व्यधायि गिरिजाप्राणेशशलच्छलात् । ३। सुविहितमुनिदासेव्यमानांहिपद्मा।
जिनगुरुजनवाक्याराधनोद्भुतपद्माः। विजयिविजयसेनश्रीगुरोः प्रौढपट्टे ।
विजयतिलकसंज्ञा जज्ञिरे सूरिचंद्राः । ४। तषां पट्टेऽवदातद्युतिरुचिररुचीजित्वरैः शोभमाना
रंगद्वैराग्यमुख्यैर्विमलतरगुणैर्दत्तविश्वप्रमोदैः। निश्शेषाचार्यचक्राऽवनिरमणगणे सार्वभौमायमाना
राजते श्रीसनाथाः सविजयविजयानंदसूरींद्रमुख्याः । ५। त्रिभुवनजनसेव्याः सर्वशास्त्रांबुराशौ ।
जलधिशयनदेश्याः श्री'तपागच्छधुर्याः । विमलविमलहर्षा रेजिरे वाचकेंद्राः ।
सकलगुणगरिष्ठाः प्राप्तभूरिप्रतिष्ठाः । ६। तत्पादाभोजभंगो बुधजयविजयः स्वस्य चित्तप्रमोद
प्राप्त्यर्थ मुग्धबुद्धयाऽलिखदतिसुगमा दीपिका कल्पसत्कां ।