SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ 129.] Nataka 17 भाणनाटक: Bhananataka No. 129 - 94. 1919-24. Size.-7 in. It in. Extent.- 14 leaves ; 11 lines to a page ; 40 letters to a line. Description.- Palm-leaves; Malyalam characters; old in appear ance; hand-writing very small but clear, legible and uniform ; leaves slightly worn out ; leaves have holes to pass a string through ; letters inscribed. Age.- Appears to be fairly old. Author.- Not mentioned. Begins.- श्रीगणपतये नमः ॥ अविघ्नमस्तु । केळीकोप दशा सुतन्वत......न किश्चन्द्रार्ध नूडामणौ चूडा चन्द्रकलानुषंगकलया यइयते कोमळं, यद्वा कर्कशकासरासुरशिरो निष्पेषणे निर्दयं पायाद्वरतदिदं गिरीन्द्रदुहितुः पादारविन्दद्वयम् । नाद्यन्ते ततः प्रविशति सूत्रधारः । सूत्रः । यमाहुस्सं सारेप्रकृतिरससं वस्तुमुनयो यदास्वादेतिक्तस्स च परचिदानेडन रसः। कुचा भोगानम्रा कुवलयदृशो यस्य करणं तृतीयो विख्यातो जगति सपुमर्थो विजयते । अपि च नितंबालसयातानां स्मितं जयति योषितां। विधत्ते विहृतिं यत्र जगत्त्रयमयीस्मरः । अलमतिविस्तरेण । किंचि. दुपसृत्य । साञ्जलिबन्धं । Ends.- इयं कल्याणांगीर मयतुचिरायैनमुचितं । समारूढप्रेमा भवतु मुहुरस्यामयमपि विधातुः पञ्चेषेरपि च युवयोरस्य मम च । प्रयासाभूयासुः प्रगुणफल संयोग सुभगाः ।। किं ब्रूथः । परिगृहातमिदमस्माभिः सुरतदेशिकवदनेन्दुबिंबविनिसृतमाशीरमृतमिति । प्रतीची विलोक्य । हन्त अतिक्रामति सन्ध्यासमयः तत् प्रस्थातुकामा वयं । चित्रलतामदनरथौ किं ब्रूथः । भवदसंनिधाने प्रियसखी प्रियसखयोर्महती पीडेति । सन्निहितौ ननु युवां । अवश्यं च गन्तव्यं । अनंगपताकानंगकेतू किं बथः । अवश्यश्चेत् गन्तव्यं । अतिनिर्बन्धो न शोभते । कदापुनद्रक्ष्याव इति । ताविनिगयते । निद्राभंगनिकामरक्तनयनौ मुद्रावरिश स्मरक्रीडासंभृतसादवे......
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy