SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ E. Sarasvata "259 बुधबाध्वागुरुशासनानतगुरूवा॒कृत्य गाधार्णवात् सत्सारस्वतनौश्रितः सुमति(त)दः श्रीपाणिनीयोत्सखः । सोहं साधु समुद्धरे सुमनसां संतोषयित्री सदा सत्कंठाभरणाय माधवसुधीः सिद्धांतरत्नावली ॥६॥ सारस्वतं मत्यनुसारतस्तत्प्रक्षेपकालुष्यनिरासहेतोः । व्याख्यानहं व्याकृतमल्पमल्पैस्यिो न च स्यां गुणगृह्यसद्भिः॥७॥ तत्र सारस्वतीप्रक्रियामृर्जु चिकीर्षुः श्रीमदनुभूतिस्वरूपाचार्य etc. In India office copy the 3rd verse comes, as it should, before the 6th. Colophon - श्रीजानार्दनिवत्सराजतनयः श्रीकाकुनामासुतं यं श्रीनायकदेविकापि सुधियं चाजीजनन्माधवं । तस्य व्याकरणार्णवैकतरणेः सारस्वतीयोत्तम व्याख्यायामगमत्कृतोप्यवसतिं सिद्धांतरत्नावलीः ॥१॥ Ends - यत् सूत्रितं सूत्रकृता च चायैः विभ[ज्य योगं च मयानुमूलं । व्याख्यातमेतत्सुधियां सुखाय व्युत्पत्तये स्तोकधियामपीह ॥१॥ (टी)कांतरे भूयसि सत्यपीयं सारस्वतस्यास्ति मनो(मनोहरा । नानाविधे सत्यपि मृ(मि)ष्टवस्तुन्यहो सतामिष्टतमा सितैव ॥२॥ एतद्यथामति मयाल्पधियानुमूलं ... . व्याख्यायि विस्तरभयादिह किंचिदल्पम् । तत्साधु चेत्साधुभिरमधीभि hष्यं न नूनमिति पापकरी ह्यसूया ॥३॥ इति श्रीभट्टमाधवविरचिता सिद्धांतरत्नावली नाम सारस्वतस्य टीका. Reference - India Office Catalogue No. 805, Rājendra Lal Mitra; Notices, IX, p. 187. पावली ॥१॥ .. मू.. . सारस्वतीयशब्द .. Sarasvatiyasabda-निष्पादनम् nispādana ... 243 No. 222 1892-95 Size - 12 in. by 6 in. Extent -- 6 leaves, 9 lines to a page, about 48 letters to a line.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy