SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ E. Sarasvata 257. Subject -A gloss on the सारस्वतप्रक्रिया of अनुभूतिस्वरूपाचार्य, Begins - नमोस्तु सर्वकल्याणपद्मकाननभास्वते। जगत्रि .............. परमात्मने ॥१॥ नमः श्रीगुरवे चारबुद्धये दत्तसिद्धये । मतिप्रदानशीलायै सरस्वत्यै नमो नमः ॥२॥ ......... हंसपरिव्राजकाचार्यः श्रीअनुभूतिस्वरूपो निश्शेषनिसंघात शांत्यर्थ सत्यपि देवे परेषु etc. Ends - इति कृत्प्रक्रियाब्याख्या । सुबोधिकायां क्लुप्तायां सूरिश्रीचंद्रकीर्तिभिः। कृत्प्रक्रियानां व्याख्यानं बभूव सुमनोहरम् ॥१॥ तीर्थे वीरजिनेश्वरस्य विदिते श्रीकोटिकाख्ये गणं । श्रीमचंद्रकुले वटोद्भवबृहवंजे(?)गिरिम्लान्विते । श्रीमन्नागपुरीयकाह्वयतया प्राप्तावदीतेधुना । स्फूर्जद्भरिगुणालयागणधर श्री(श्रेणी सदा राजते ॥२॥ वर्षे वेदमुनींद्रशंकरमिते (११७४) श्रीदेवसूरिः प्रभुः। जज्ञेऽभूत्तदनु प्रसिद्धमहिमः पद्मप्रभुः सूरिराट् । तत्पट्टे प्रथितः प्रसन्नशशिभृत्सूरिः सतामादिमः । सूरींद्रास्तदनंतरं गुणसमुद्राह्वाः बभूवुर्बुधाः ॥ ३॥ तत्पट्टे जयशेषराख्यसुगुरुः श्रीवज्रसेनस्ततः । तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियोद्योतिकः । तत्पट्टे प्रभुरत्नशेखरगुरु सूरीश्वराणां वरः तत्पदांबुधिपूर्णचंद्रसदृशः श्रीपूर्णचंद्रप्रभुः ॥४॥ तत् पट्टेजनि हेमहंससुगुरुः सर्वत्र जाग्रद्यशाः आचार्या अपि रत्नसागरवरास्तत्पट्टपद्मार्यमा । श्रीमान् हेमसमुद्रसूरिरभ(व)त् श्रीहेमरत्नस्ततस्तत्पट्टे प्रभुसोमरत्नगुरवः सूरीश्वराः सद्गुणाः ॥५॥ तत्पट्टोद ............" The rest of this genealogy extending to some 5 verses more is lost since a paper has been glued to the other side of the last leaf, 33 [Des. Cat. Vol. II, Ph. II]
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy