SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ E. Sārasvata 243 Description Country paper. Devanagari characters with partial पृष्ठमात्राs, clean and legible writing, generally correct. Margins ruled in black, blank spaces in the centre. In the first half red chalk is used. The lower edges and the right hand upper corners of most of the leaves wormeaten. Complete to the end of तद्धितs. Age Samvat 1641. Author - Megharatna, pupil of Vinayasundara. Subject - — This is a hitherto unknown commentary on the Sarasvataprakriya. It is called in the colophon, although the marginal name for it is invariably सारस्वतच्या द्वंद्व or ढुंढी. Begins - श्रीगुरुभ्यो नमः । राढा (?)वंतं फणपतिफणै राजमानं समंताद् गीर्वाणशैर्दनुजमहितं वंद्य पादारविंदं । नवा पार्श्व गुरुमपि तथा मेघरत्नाभिधोहं टीकां कुर्वे विमलमनसं भारतीप्रक्रियायाः ॥ १ ॥ कुमतिकमलदैत्यक्रोधदावाग्निमेघो जनवनज विकाशाद्दर्म्यणी रम्यमूर्तिः । भवतु मयि विनीते विश्वविश्वप्रकाशी सजन (ल) जलददीप्तिः पार्श्वनाथः प्रसन्नः ॥ २ ॥ यस्या दुरापं किल मंदधाज्ञः (?) प्राप्य प्रसादं वचसां निधिः स्यात् । भूया प्रा (? 'याम्म) हामोहहरः सिशू (?) नां सा भारती वाचि मम प्रसन्ना ॥ ३ ॥ वंदारुं क्षितिपोत्तमांगमणिभिः संघृष्टपादांबुजाः शब्दांभोधि विवर्द्धनैकविध (भ)वो वैदग्धवागीश्वराः । यावच्छासनमेव जैनमतुलं स्याद्वादविद्यान्वितं तावद्विश्वजने जयंतु विनयाद्याः श्रीधराः सुंदराः ॥ ४ ॥ भारतीप्रक्रिया क्वासौ क्का (सो) हं मंदो जडाशयः । हृदये धाष्टर्थमाधाय यथाप्रा ( १ प्र ) ज्ञं प्रतन्यते ॥ ५ ॥ प्रणम्येति ॥ चिकीर्षितस्य सर्वशब्दशास्त्रस्याविघ्नेन परिसमाप्त्यर्थं इष्टदेवतापरमात्मप्रमाण ( णाम ) लक्षणं मंगलाचरणपूर्वकं चक्रे श्रीपरमहंसाचार्येण ॥ ननु च विप्रतिषिद्धमेतत् etc.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy