SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ E. Sarasvata 233 This prasasti seems to be the work of the far above referred to. The Akhyāta section begins :जयति जगति मूर्तिर्मुग्ध हंसावलोकः प्रशमितभवतापो विज्ज्वलस्वात्मदीपः । सचकितमिव लक्ष्मीः सेवते यत्पदाब्जं ललिततरकराभ्यां साधु संवाहयन्ती ॥ १ ॥ अथाख्यातप्रत्ययाः ॥ etc. The various colophons are: (i) इति श्रीवैय्याकरणगजेन्द्रसिंह भट्टश्रीधनेश्वरविरचिते क्षेमेंद्र खंडने सारस्वतप्रदीपे धनेश्वरटिप्पने संदेहविषैौषधे सर्वटीकाभारमोचने संध्युपयोगि संज्ञाप्रकरणव्याख्यानं संपूर्णम् । वैय्याकरणसिंहो यो न्यायशास्त्रार्थपारगः । तत्कृते टिप्पणे संज्ञाव्याख्या गोचरतामगात् ॥ १ ॥ (ii) इति श्रीमद्धनेश्वर पंडितविरचिते सारस्वतप्रदीपे क्षेमेन्द्र टिप्पनखंडने धनेश्वर टिप्पने etc. (iii) इति श्रीपंडितधनेश्वरविरचिते सारस्वतप्रदीपे क्षेमेन्द्रखंडने पीतांबरशिष्यलिखिते etc. This पीतांबर is actually mentioned in the text: अत्र पीतांबरो ब्रूते सौस इति पूर्वसूत्रात् etc. Fol. 14a, also fol. 27a. (iv) इति श्रीभट्टधनेश्वरविरचिते सारस्वतप्रदीपे etc. (v) इति श्रीमहाभाष्यकर्तृशेषनागकुलदैवतपं डितधनेश्वरविरचिते सारस्वतप्रदीपे इसान्ताः पुल्लिंगाः ॥ Reference This is perhaps the only Ms. of the Sārsvatapradipa, mentioned by Aufrecht, Catalogus Catalogorum, Part III, p. 147. सारस्वतप्रसाद (सारस्वतप्रक्रियाटीका ) Sarasvataprasāda (Com. on Sārasvataprakriyā ) 62 1873-74 No. 201 Size - 114 in. by 52 in. Extent – 116 leaves, 11 lines in a page, about 38 letters in a line, 30 [ Des, Cat, Vol 1, Ph. H]
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy