SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 230 Grammar Description - Old country paper, worm-eaten in the margins and much embrowned by exposure. Devapāgari characters, clear and legible writing fairly accurate. Margins ruled and red chalk occasionally used. Wants the first fer; the last two afers complete. Age - Samvat 1740. Author -Sahajakirti. Ends - यस्य स सुरासुरनराकारमधुपापीतपंकज इति ॥ इति परिसमाप्तौ समाप्तेयं कृदंत प्रक्रिया ॥ तत्समाप्तौ समाप्तेयं सारस्वती प्रक्रिया ॥ श्रीमद्वाचकरत्नसारसुगुरोः शिष्यावभूतामुभौ श्रीमद्वाचकरत्नहर्षविबुधः श्रीहेमसनंदनः । तच्छत्या सहजादिकीर्तिविहिते सारस्वतीप्रकृ( क्रि)या व्याख्याने लभते स्म पूर्तिममला कृत्संज्ञका प्रक्रिया । इति श्रीसहजकीर्तिविहितेऽतीव सुखबोधे सारस्वतीवार्तिके कृदंताधिकारः॥ पुरा श्रीवीरजैनेंद्रपदानुक्रमतो वराः। श्रीजिनेश्वरनामानोऽभवन् भट्टारकोत्तमाः ॥ १॥ बभूवुर्जिनदत्ताः श्रीजिनादिकुशलास्ततः । येषामद्यापि भूपीठे महिमा परिकीर्त्यते ॥ २॥ तद्वंशे सूरयो जैनचंद्राः प्रौढयशोधराः। जैनसिंहाः सुधीवर्गनता जाता गुरुश्रियः ॥३॥ राजते प्रौढसाम्राज्यभाजः संप्रति सूरयः । श्रीजैनराजनामानो वसुधागीतसद्गुणाः ॥४॥ भाचार्यास्तथा श्रीमजिनमारगसूरयः। गणे यशोधने श्रीमत्पक्षे खरतराभिधे ॥५॥ श्रीक्षेमकीर्तिशाखायां पाठकाः श्रुतसागराः । क्षेमराजास्तथा श्रीमच्छ्रीसुंदरसंज्ञकाः ॥ ६ ॥ श्रीमत्कनकनिदाकाः पाठकाः सप्तपाठकाः । श्रीसिद्धांतरहस्यानां पदमुद्धितसत्क्रियाः ॥७॥ श्रीलक्ष्मीविनयास्तेषां शिष्याः श्रीवाचकोत्तमाः। तेषां शिष्यावभूतां द्वौ वाचकौ पुन्य(ण्य) नामकौ ॥ ८॥ श्रीमहिमादिरंगश्रीरत्नसारगणीश्वरौ । शिष्यौ श्रीरत्नसाराणाममूतां सक्रियोत्तमौ ॥९॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy