SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Ĉ. Hemacandra 139 Description - Country paper. Devanāgari characters of the Jaina type, but without पृष्ठमात्राs. Clear and generally correct writing. Margins ruled in red, and red ink used for punctuation strokes and for writing the Sūtras and ... Colophons. Complete. Age- Samvat 1765. Author - Yaśassāgara. Subject - A short disquisition on Samāsas, following the Haima grammar. Begins -एँ नमः ॥ श्रीमद्वागेश्वरी देवीमनुवाद्य गुरुक्रमान् । समासेन समासार्थों लिख्यते लिखितक्रमात् ॥१॥ पद्यद्वयं हैमशब्दानुशासनगतं वाक्यप्रकाशात् । यथा ॥ द्वंद्वः प्रकारैः समनामविग्रहादाद्योत्तरास्तत्पुरुषे विभक्तयः । चाभ्यासमभ्येति विशेषणैर्गुणै स्तदंतरस्तेन च कर्मधारयः ॥ १॥ etc. Ends - एवं प्रयोगाः पृषोदरादयः श(? स)प्रपंचा शिष्टैरनुसरणीयाः॥ श्रीमत्तपागच्छमहाब्धिबंदिरः पूर्णप्रभः श्रीविजयप्रभाभिधः। तत्पट्टपूर्वाचलभानुमानयम् सूरि(?)श्वरः श्रीविजयादिरत्नभाक् ॥१॥ तद्गच्छविबुधश्रेष्ठः चारित्र्यादिमसागरः । कल्याणसागरः श्रीमान् यशासागरपंडितः ॥२॥ । यशस्यदब्धिस्तु समासशोभामलीलिखव्याकरणांतरेण । रवेर्थनेषड्वसुवर्गयुक्ते वर्षे च मासे शुचि शुक्लपक्षे ॥३॥ इति श्रीमत्तपागच्छीयपंडितश्रीयशस्सागरसत्कर्पश्री ५ यशस्सागरेण कृता समासशोभा संपूर्णा जाता ॥ संवत् १७६५ वर्षे पोसमासे शुक्लपक्षे नवमी शुक्रवासरे ॥ Reference - This is the only manuscript mentioned by Aufrecht in Catalogus Catalogorum, Vol. 1.
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy