SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XX (Appendix) [ 191 Post-Colophon: सकल पंडितचक्रच कवतिपण्डिनश्रीगुणविजयगणिशिष्यपंडितमंडलीमार्तण्डपंडित श्रीसौभाग्यविजयगणिशिष्य पंण्डितोत्तस पं० श्रीविजयगणिना लिखापितं स्वस्मृतिबीजप्रबोधविधये ॥ संवत् १७४८ भाद्रवा सुदि ९ नवम्यां च दिवापती लिखिते जटमल्लेन ॥ श्रेयोस्तु सर्वभूताना शिवमस्तुसर्वजगतः श्रीः ६: श्री जयंति संतः ।। OPENING : 1364/1483 चरित्याज्ञान ॥ॐ नमः गणेशाय ।। देवं देवे जगन्नाथ प्रलयोत्पत्तिकारकं । . चालकानांहितार्थाय गोरी पुच्छति शंभवे ।। कथं वंध्या भवेन्नारी पुत्रोत्पत्तिः कथं भवेत् । कथं वा रक्षते गर्भ पतन्तं केन हेतुना ॥२॥ ঋীন ভাৰ मास्ति बंध्या भवेन्नास विदोषर्दोषपीड़नः । पौषधं संप्रवक्ष्यामि नार्या दोषविनाशनं ॥३॥ CLOSING तयागृहीतमात्रस्तु ज्वरेस परितप्यति वातरोनं भवेत्तस्व रुदते व सुदामाम् ।। घृतप्लुलं कृतं बालघृतपानं च दापयेत् । बलिकशरभक्तं च कूष्माउंदधिसंयुतं । दीपकं । ॐ कुमारी यक्षणी प्रमुक दापयेत् पुष्पधूपाणि तिलतलेनदीपकं । ॐ कुमारी पक्षणी अमुक बलि . गृह गृह बालं मुंच मुच स्वाहाः ।। इति चरित्याज्ञाने रुद्रस्वामीकार्तिकेय उमासंबादे बालकपुस्तिका वर्ष. द्वादसेयावत् समाप्ताः । संवत् १६६८ वर्षे माह सुदि ११ लिषतं रवि वासरे पुस्तिका घ्या. मिरवरगोपाल समिदं । COLOPHONE Post.colophon:
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy