SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendix) 391 Opening: 2674/14286 सारस्वतप्रक्रिया:धातुपाठसारसंग्रह- . . 'क्रियाचन्द्रिका' टीकायुत ॥६०॥ श्रीविघ्नहनमः ।। चिदानन्दमयं देवं सर्वज्ञ भक्तवत्सलम् । कृपापीयूषपायोधि शीतरश्मि नमाम्यहं ।। विलोक्यानेकशास्त्राणि बालानांहितकाम्यया । सारस्वते धातुपाठे क्रियते सारसंग्रहः ।२। इहाचर्य: स्वशास्त्रस्य सुखावबोधायसंज्ञाकारि प्राह ॥ .. उदात्ताःसेट इष्टव्याअनुदात्तास्तथानिटः इत्युत्सर्गपवादोयमपवादोपिकुत्रचित् ।। व्याख्या ।। येषांप्रकरणाघातूनांउदात्तइत्संज्ञायांते । सर्वेसेटएवष्टव्या:यथाभूसत्तायामित्यादिः इहोदातानुदात्तस्वरितानांस्वरूपलेशेनदृश्यते । उच्चरुपलभ्यमान उदात्त इति । उच्चरुपलमं उच्चःस्थानापेक्षया तथा चापिशलि शिक्षामधीते । उदात्तादीनां. बाह्यप्रयत्नं ॥ पसिनिर्वासेकितानेयस्यकेसर इति उणादोंसिद्धिःजुवेगेवल्लयसावल्लभ इति ऋतघृणागतिस्पद्धषुकगेसंगेवड्याग्रहणे किण गतौ धनधान्येइत्यादयः सौम्नाग्रंथांतराद्याः ।। Closing : Colophon: इति घातुपाठटीकायांक्रियाचन्द्रिकायांचुरादिगणकंड्वादिगणनामधातुगरणा.समाप्ता । इतिक्रियाचन्द्रिका समाप्ताः ॥ श्रीश्री १०८ श्री राजसोमजीचिरंजीविः ॥ श्रीश्रीसर्वग्रंथाग्रंथ ३३८० लेखकवाचकयो चिरंजीवीमुनिमोहनविजय लिखितं ॥ . PostColophon: Opening : 2716/14470 कविकल्पद्रुमधातुपाठ-'काव्यकामधेनु' वृत्ति ॥६०॥ परमात्मने नमः ॥ येनावियद्विकरण राख्यातंर्धातुलोद्धितः । प्रकाशैः संप्रकाश्यंते क्रियास्तंनौमि गोपति ।। कविकल्पद्रुमं धातुपाठं विवरितु निजम् । धातुवृत्तिःकाव्यकामधेनुर्नामविधीयते ।२।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy