SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 390 Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Collection) Post- colophont श्री वापड़ाऊ स्थान ॥ श्री श्री साधुकीतिमहोपाध्यायतशिष्य वा. श्री श्रीमहिमसुदरगणीनां तत् शिष्यमुख्यविद्वन्ज्ञानमेरुमुनीनां शिष्येणमुनिविमलमुनिनालिलिखे ॥ श्रीकल्याणमस्तु ॥श्री:।। Opening: 2658/14273 सारस्वतदीपिका ॥६०॥ श्रीसरस्वत्यैनमः ।। श्रीगुरवेनमः ।। राढावंतंफणिपतिफणराजमानं समंतात्गीर्वाणेशैर्दनुजमहितं वंद्यपादारविंदम् । नत्वापाश्वगुरुमपि तथा मेघरत्नाभिधोहं टीकांकुर्वेविमलमनसं भारतीप्रक्रियायां ॥१॥ कुमतिकमठ दैत्यक्रोधदावाग्नि मेघो जनवनजविकाशोऽहमणीरम्यमूत्तिः । भवतु मयि विनीते विश्वविश्वप्रकाशी सजलजलददीप्तिः पार्श्वनाथ: प्रसन्नः ॥२॥ यस्यादुरापंकिलमंदप्रज्ञःप्राप्य प्रसादं वचसांनिधिःस्यात् । भूयान्महामोहहरा-शिशूनां सा भारती वाचि मम प्रसन्ना ॥३॥ वंदारुक्षितिपोत्तमांगमणिभिः संघृष्टपादांबुजाः शब्दांभोधिविवर्द्धनकविधवोवैदग्ध्यवागीश्वराः।' यावच्छासनमेवजैनमतुलंस्याद्वादविद्यान्वितं तावद्विश्वजनेजयंतुविनयाद्याःश्रीधराःसुन्दराः ॥४॥ क्वासी भारतीप्रक्रिया क्वाहं मंदो जड़ाशयः । . तथापिधाष्ट्यमाघाय यांप्रज्ञ प्रतन्यते ॥५॥ कात्स्न्यनोदाहत्तु मशक्यत्वादनुक्तग्रहणार्थ माह। शेषा भस्मदनुक्ता। . निपाता:निपातात्साध्याः कज्ञादयः शब्दाः। कनीस्थानंकन्याइतिनिपातः ।।६।। Closing: Colophon : इति श्रीवृहृद्गच्छेवाचक श्रीविनयसुन्दरशिष्यमेघरत्नविरचितायां सारस्वतंदीपिकायां तद्धितार्थ । इतिस्यादिप्रक्रियासंपूर्णाः ।। शुभमस्तु ।।६।।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy