SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manascripts, Pt.'xid (ippe'dio) 371" । तस्यां टीकायामनुष्टुभामर्थदीपिका नाम्न्यां । षट्सष्टिशती चत्वारिंशच्चतुरुत्तराऽनुमिता ।।१४।। । वरचूरिणविविधवृत्याद्यनुसृत्य कृतेयमल्पमतिनापि । : । उत्सूत्रमत्रविबुधैः शोध्यं जीयादियं च चिरं ॥१५॥ इति श्री तपा० श्राद्धप्रतिक्रमणसूत्रवृत्ती , शेषाधिकारः पंचम ग्रन्थ १११ ।। समाप्तः ।।६।। . . ... ... ... .. 'Post- . ... ' संवत् १५३६ वर्षे शाके १४०४ प्रवर्तमानें चैत्रमासे शुक्लपक्ष .. प्रतिपदायां तियौ बुधवासरे ज्योसी ऊदा लिखित ॥६॥ श्री ॥६॥ शुभं ॥६॥ 627/13215 साधुप्रतिक्रमणसूत्र-सवृत्ति O.ening : ॥६०॥ ॐ नमो वीतरागाय ॥ अथ प्रतिक्रमणमिति कः शब्दार्थ इन्युच्यते ॥ प्रति शब्दः प्रतीपाद्ययें। ततः शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतीपं प्रतिकूलं क्रमणं निवर्तनं प्रतिक्रमणमिति । तच्च प्रतिक्रमणंयावज्जीवमित्वरं च । तत्र यावज्जीवं व्रतादिलक्षणमित्वर देवसिकादि ॥ : एवं देवसिकं प्रतिक्रमणमुक्तं । रात्रिकमप्येवं भूतमेव । न वरं यत्रदेवसिकातिचारोभिहितस्तत्र रात्रिकातिचारो वक्तव्यः । अहयज्जेवं । इच्छामिपडिक्कमिडं । गोयचरियाए इत्यादिकं सूत्रमनर्थकं ॥ रात्रावस्यासंभवादिति । उच्यते स्वप्नादौ तत्संभवादित्यदोषः ।।साधुरेवेत्यर्थ ॥६॥ Closing : -: . . . Colophon : । इति यति प्रतिक्रांतिविवृतिः समाप्ता ॥६॥ ग्रन्थाग्रन्थ ६८० मंगलं ॥६॥ Opening : 708/13428 कल्याणमन्दिरस्तोत्र-सवृत्ति ॥६०॥ श्री रत्नाकरोपाध्यायसद्गुरुभ्यो नमः ॥ श्री पार्श्व जिनमानम्य सर्वज्ञं मोहनाशनं । कल्याणमन्दिरस्तोत्रस्यार्थः कश्चनलिख्यते । तत्रादौ कल्याणमन्दिरस्तवस्योत्पत्तिर्वर्ण्यते । Closing : - "प्रत्रवृत्तेजिनविशेषणस्यद्वारेण कविना दीक्षासमये गुरुदत्तं कुमुदचन्द्र ति रूपं स्वनामज्ञापितं द्रष्टव्यं । अत्र च स्तवने महाकविदृष्टया प्रायः
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy