SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 370 Rajasthan Oriental Research Institute, Jodhpur, (Bikaner-Collection) Colophon: सर्वप्रसिद्धमेव । तच्च पंचभेदं । देवसिकं १ रात्रिक २ पाक्षिकं ३ चातुर्मासिक ४ सांवत्सरिकं ५ चेति । एषां कालविध्यादिमत्कृत् विधिकौमुद्या अवधार्यम् ॥६: .... .. . .. विख्याततपेत्याख्याज्जगति जगच्चंद्रसूरयोऽमुवन् । श्रीदेवसुन्दर गुरूत्तमाश्च तदनुक्रमाद्विदिताः ।। पिंच च तेषां शिष्यास्तेष्वाधा ज्ञानेसागरा गुरवः । विविधावचूर्णिलहरि प्रकटनतः सात्वयाह्रानाः ।। २।। - श्रुतगतविविधालापक़समुद्धृतः समभर्वेश्च सूरींदा । कुलमण्डना. द्वितीया; श्री गुणरत्नास्तृतीयाश्च ॥३॥ षड्दर्शनवृत्तिक्रियारत्नसमुच्चयविचारनिचयसृजः ।। श्री भुवनसुन्दरादिषु येषां विद्यागुरुत्वं ते ॥४॥ श्री सोमसुन्दरगुरप्रवरास्तुर्या अहार्य महिमानः । येभ्य। सन्तति सर्वैभवति ; द्वधा सुधर्मस्य ॥५॥ ..यदि जीतकल्पविवृतश्व पंचमा साधुरत्नसूरिवराः ।। यर्मादृशोऽपकृष्यत करप्रयोगेण भवकूपात् ।।६।। श्री देवसन्दरगुरोः पट्ट श्री सोमसुन्दरगणेन्द्राः । युगवरवद्विजयंते तेषां शिष्याश्च पर्चते ॥७॥ मारीत्यवमनिराकृति सहस्रनामस्मृति प्रभृति कृत्यः । श्नी मुनिसुन्दरगुरवश्चिरंतनाचार्यमहिमभृतः ।।८।। श्री जयचन्द्रमुनीन्द्रानिस्तन्द्राः संघगच्छकार्येषु । " श्री भुवनसुन्दरबरा दूरविहारंगपोपकृतः ॥६॥ एकांगा अप्येकादशांगिनश्व जिनसुन्दराचार्याः । निग्रंथाग्रथकृतः श्रीसजिनकीतिगुरवश्च ॥१०।। एषां श्रीसुगुरुणां प्रसादातोब्ते षडकविश्वे ॥१४९६ मिते . श्री रत्नशेखरंगणिवृत्तिमिमामकृत कृति तुष्ट्यै ।।११।। चातुर्वेदोदधिभिदेधिभिर्दधिशुद्धपरमपरभारां । साशोध्यत प्रयत्नाल्लक्ष्मीभद्राह्वविबुधेन्द्रः ॥१२॥ विज्ञापितं सविहितप्रशंसगणि सत्यग्रेसविबुधाद्यः । गुरुभक्त्याऽस्याः प्रथमादर्श सान्निध्यमाधायि ॥१३॥
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy