SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 268 ] Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) प्रहर्षिणीशार्दूलविक्रीडितादीनि । तैर्बद्धा तनुर्यस्य स तथा । पुनः कथंभूतः पादैर्जाड्यतमोहरः। पादैवृत्तचरणैर्जाड्य मूर्खत्वं तदेव तमस्तद्धरतीति तथा । पुनः कथंभूतः । सेव्यो निरन्तरं पठनीय इत्यर्थः । पुनः किं लक्षणोभीष्टदः । यथोक्तं । मुहूर्त कृत्यकरणा“दभीष्टार्थसिद्धाकारीत्यर्थः । पुनः किं लक्षणो विश्वलोचनः “समप्रकाशकत्वात् । मुहूर्त्तमार्तण्डे सर्वे टीका मार्तण्डवल्लभां इयमाकल्यमेतेन दिव्यः द्विप्राश्यवेस्म ॥२॥ इह शास्त्रे तावत् संबंधाभिधेयप्रयोजनान्युच्यन्ते । आब्रह्मादिनिःसृतमिदं वेदाङ्गत्वमिति संबंधः । उक्तं नारदमुनिना स्वसंहितायां । वेदस्य निर्मलं चक्षुः ज्योतिः शास्त्रमुत्तमम् । अस्य शास्त्रस्य संबंधो वेदाङ्गमिति धातृत इति । अत्राप्युक्तं पूर्व वाग्न्यार्थमादाय यथोपचरितो लघुः इति । त्याज्य नक्षत्राद्यतु लग्नगोचरगर्भाधानविवाहसंस्कारा ग्न्याधानवास्तुयात्राभिज्ञानध्यायपल्लीग्रहगोचरसंत्यान्तिकथनमभिघेयः तथा च नारदः ।। अभिधेयं च जगतः शुभाशुभनिरूपणमिति । तस्मिन्तानि वृत्तानि तैनि बद्धः कृतो यो मार्तण्डस्तमेनं मार्तण्डो यो नः पठति स विश्वपूज्यो भवति न केवलं विश्वपूज्यो भवति अपितु बह्वायुः सुखधनमित्रपुत्रत्यान् संप्राप्नोति सुमूहूर्तदानात् साधितकार्यस्य विश्वपूज्योऽस्तीति युक्तं जनानां यथार्थमुहूर्तदानात् कार्यसिद्धिलक्षणजनितपुण्येन बह्वापुरादीनि सम्प्राप्नोति युक्तं अथ मुहूर्तमार्तण्डे यद्गर्भाधानादिष युक्तं तत्रापि बहुसंहिताग्रन्थानये भूत्वादविकलधीस्त्व युक्तं यत एव तीर्थसिद्धं प्राप्नोति तीर्थशास्त्रं तस्य सिद्धिस्ता अल्पग्रन्थेन बह्वर्थसिद्ध यद्वा गुरु: तीर्थसिद्धिः शास्त्रौपलक्षणं यद्वा तीर्थयागस्तेन कृत्या यागमुखादिलक्षणसिद्धिः तासां प्राप्नोति तीर्थशास्त्रोवरक्षयो याध्यायामंत्रिस्थिति विश्वः । प्रथग्रन्थस्याशिषमनुष्टुमाह कृत व्यङ्ककेन्द्रप्रमिते वर्षे (१४६३) शालवाहनजन्मत; Closing :
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy