SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) । 267 प्रासादमण्डपगृहे यदि यज्ञशाला, गुण्यं क्रमात् रस रसस्य दिशाक्रमेण, शीर्षे त्रिकं च शुभद जयपूर्वभागे । याम्ये प्रतीचिमरणे शुभं चोत्तरायाम् ॥१।। इति धवलगृहे एडानु मुहूर्त । अथधरनाभोभ । रविभात् चन्द्रभं यावत् गणनीयं त्रिकं त्रिकं । प्रशुभानिशुभा ज्ञेया भौमचक्र विनिदिई x + + Opening : 1653/31564 मुहूर्तमार्तण्ड 'मार्तण्डवल्लभा' टोकायुत ॥ श्रीगजाननाय नमो नमः ।। ।। श्रीकुलदेवतायै नमः ॥ श्रीगुरुभ्यो नमः ॥ मार्तण्डोवतु वाचं नः पादर्जाड्यतमोहरः । वृत्तबद्वतनुः सेव्योऽभीष्टदो विश्वलोचनः ।।१।। अर्थद्वयावाची। तत्र प्रथम सूर्यपक्षे । मार्तण्डः श्रीसूर्यः नोस्माकं वाचमवतु रक्षतु । किं लक्षणः मार्तण्डः वृत्तबद्धतनुः वृत्त मण्डले बद्धा तनुर्येन सः । तथा च स्मृति । स शङ्खचक्र रविमण्डले स्थितं कुशेशयाक्रान्तमनन्तमच्युतमित्यादि । श्रुतिरपि । य एष ये तस्मिन् मण्डले पुरुषः सोऽग्निरित्यादि । पुनः किं भूतः पादर्जाड्यतमोहरः । पाद किरणर्जाड्यं पातकं शीतं वा तमोन्धकारस्तद्धरतीति तथा । पुनः कथभूतः सेव्यः सेवितु योग्यः ।मभीष्टफलान्दातृत्वात् । पुनः किं लक्षणः विश्वलोचन: प्रकाशकत्वात् । विश्वत्वोच्यतेयनेति । विश्वं लोकं लोचनं चक्षुः ग्रहेश्वर इत्यादि यहृदये उक्तत्वात् । अथ ग्रन्थपक्षे । मार्तण्डो मुहूर्त्तमार्तण्ड नो वाचमवतु । किं लक्षणः वृत्तबद्धतनुः । वृत्तानि
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy