SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 226 ] Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur Collection) Closing : फुल्लन्ति वारिजगरणा विहरन्ति कोका कामं चरन्ति विहगः सकलासु दिक्षु । शिष्याः पठन्ति च भवन्ति शुभानि लोके, यस्योदये तमहमाशु रविं नमामि || ६ || यः खङ्गसारथिरथो रथमेकचक्र, प्राद्य तत्र विनियोज्य च सप्तसप्तीन् । लोकभये तपति चित्र चरित्रकारी भानुः स भानुभिरहो मम पातु देहम् ||७|| दो योगिनामपि मनश्चपलीचकार, पुष्पेषुभिव्यथयतिऽस्मान् ........ सोऽयः । . नेत्रशिरनाश मया चकार, तमहमाशु नमामि भक्त्या ||८|| तं ...... मार........ चलच्चरणताडित क्षितितलं सुपर्वापगो, लज्जलभृतां वरं भ्रमितभीमनेत्रत्रयम् । जटापटलभेदितो परिचराम्बुदं, धूर्जटेस्टनोतु पदुताण्डवं मम नवं नवं मङ्गलम् ॥६॥ अथ दीक्षायां कालविशेषः । ज्ञानार्णवे । मन्त्राद्यारम्भणं कुर्यात् ग्रहणे चन्द्रसूर्ययोः । ग्रहणाद्देवदेवेशिकालः सप्त दिनावधि । तथा कुलमूलावतारे । पवित्रपर्वदेवेशिदायने वा शुभदि । कालचर्चा न कर्त्तव्या ग्रहणे चन्द्रसूर्ययोः । पुण्यतीर्थे कुरुक्षेत्रे देवोपी दुष्टये । तथा रत्नसागरे । सत्तीर्थेक विधुग्रासे तन्तुदामनपर्वणो । मन्त्रदीक्षां प्रकुर्वाणो मासतिथ्यदावत्र शोधयेत् । अत्र सूर्यग्रहणो दीक्षायां समानकालतोक्ता तथापि ग्रहणप्रशंसकानि वचनानि सूर्यग्रहणपराव्येव ज्ञेयानि ।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy