SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) [ 211 Closing : अथेति । अनन्तरं स्वपत्न्या भगिनी तत्कन्या च करग्रहे च प्रशस्ता नेव भवेदित्यर्थः । अत्र सर्वत्र मातुः सप न्याभगिनीं तत्सुतां चापि वर्जयेत् । पितृव्यपत्न्याभगिनीं तत्सुतां चापि । वजयेदिति बोधाय नोक्ते । भार्यास्वसुर्दुहिता पितृव्यपत्नी स्त्रसाचेति वह्व च परिशिष्टा किञ्चिदंशस्य समूलत्वेप्यन्यांशे मूलं चिन्त्यम् अथ मातुलकन्यापरिणयनमाह । क्वचिदिति । अथानन्तर तृतीये चतुर्थे वाकः स्वार्थे विवाह इष्ट: । तृतीयां वा चतुर्थी वा पक्षयोरुभयोरपि । विवाहयेन्मनुः प्राह पाराशर्योङ्गिरा यम इति चतुर्विंशतिमतोक्तेः । चतुर्थी मुद्व ह कन्यां चतुर्थः पञ्चमोऽपि वा। पाराशर ते षष्ठों पञ्चमो न तु पञ्चमीमिति पराशरोक्तेश्च । तस्मात्समाना दत्ता चाद्यश्च जायतेऽतनुत तृतोये संगच्छावहे चतुर्थे संगच्छावह इति शतपथश्रुतेश्च । तृप्तां जुहूर्मातुलस्येव योषेति वह्व च श्रुतेश्च । प्रयमपि न सार्वत्रिक इत्याह । क्वचिदिति मुख्यासम्भवे इत्यर्थः । चतुर्विंशतिमते तदभावे-युक्त्वा शाकटायन इत्याद्युक्त्या चास्यानुकल्पत्वस्पष्ट प्रतिपादनात् । तथा चानुकल्लत्वेनायं भवतीति सिद्धं । सोऽपि सर्वत्रेत्याह । कुलदेशभेदादिति । तथा च येषां कुलदेशे तदाचारो नास्ति तद्विषयाः सर्वे निषेधाः येषान्तु देशाचारोऽस्ति तेषां न दोषः । येनास्यपितरो पाता इति मनूक्ते यस्तु देशानुरूपेण कुलमार्गेण चोद्वहेत् । इति चतुर्विंशति मतोक्तेश्चेति केचित् । अन्ये तु ब्राह्मादि विवाहे पितृगोत्रनिवृत्ते गान्धर्वादि विवाहेतद् निवृत्त ब्राह्मादिविवाहोंढा पुत्रादेरनुकल्पत्वेन तृतीयादिविवाहेन बाधकं । एवं पितृष्वसृकन्यान्नपि निषेधास्तु गान्धर्वादिविवाहोढा सन्तानविषया एवं कलिवय॑त्वमपि । यद्वा आसुरादिष्वपि देशविशेषेणमातुलसुतादिविवाहो धर्म्यः । तथा च बौधायनः । पञ्चधा विप्रतिपत्तिः । दक्षिणः अनुपनीतेन भार्यया च सह भोजनं मातुलपितृष्वसृदुहितृपरिणयन मित्यादिति दिक् ॥२३॥
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy