SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 256 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) Closing : Colophon: विज्ञाय सम्यगधुनावयमप्यविज्ञायत्कुर्महे किमपि भोत्रगुणास्तदीयः ॥३॥ पूर्वादे द्वितय त्रयं च मनवः काष्ठास्त्रिनिघ्नाः शराः, सैकाविंशति रंककाश्च वसवोभ्यस्तास्त्रिभिः पंचभिः । तद्दिक्समुखसंयुतास्त्रिधनहृत्छेषं घनिष्ठादिकं प्रोक्त नष्टमनेकधेतिविदुषा ग्राह्य परीक्षादरात् ।।१६।। ग्रामोवंतिविभूषणकतिलक:खाजू रनामाह्वयस्तस्मिन् सद्गुणकेलि सद्म समभूत्कौडिच्यगोत्रोद्भव ।। श्रीनारायण संज्ञको द्विजवरो वेधावधूवल्लभा श्रौतो येन विधि कलौकृतयुगोत्कर्ष पर प्रापित ॥१७॥ तस्मादभूदमलसद्गुणरत्नसिंघौः, श्री श्रीपतिर्गणक कैरवशीतरश्मिः । यो चकवालममलं सुमनश्चकोरा, यस्यानिशं श्रवण चंचुपुटै पिबंति ॥१८॥ श्रीब्रह्मगुप्तार्यभटोत्पलाख्य वराहलल्लेषु दिवगतेषु । निराश्रयायं समवेक्ष्य वाणी विलासवासं रचयां चकार ।।१६॥ दृष्ट्रायद्यशसेन्दुदुपादमहसा शुक्ल त्रिलोकीतलं, ज्योत्स्नापानधिया धयंति परितोमुग्धाश्चकोरांगनाः । तत्पुत्रेणगुणाकरेणकगणकानन्दप्रदं जातक श्रीहोरामकरदसंज्ञमरचि ज्योतिर्विदां प्रीतये ॥२०॥ इति होरामकरंदे नष्टजातकाध्यायः ।। समाप्तोयं प्रथः ॥ अथ संवत् १७०२ चैत्रवदि १ शुक्र लिषितं व्यासजगन्नाथसुतेन हरिनाथेन ।। शुभाय भूयात् ।। xx Post-colophon:
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy