SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripst, Pt. XVII (Appendix) [ 255 Closing : व्यापारः श्रद्धासितोब्जारौ ज्ञों नो वाणिज्यवृत्तिको । भ्रांते ज्यौ भृगुरुद्वाहो मदो नो पुण्यविद्यया ॥४२॥ प्रीति : स्वभावः स्वेशोनम्वविदेशोंकभं तथा । भये भये रवैः शुद्ध नंगो भौमे गुरोर्वलं ।।४३।। निशाह्नोगुरुताब्जार्कोनेस्वेच्चे सिद्धराकिभे । तद्देशाढ्योऽर्थविद्यो नो गुरुस्याद् गौरवं सदा ।।४४।। स्पष्टाष्टादशसंहिता सकलस सिद्धांत होरागमः स्मृत्यर्थागमवेदकाव्यसदनं सौजन्यसीमा भुवि । ख्यात श्रीहरिनाथ ईशनगरे तज्जः शरत्पद्धति. तत्पादांबुजसेवनाप्तधिषणो ग्यां रंगनाथों व्यधात् ।।४।। इति श्रीदेवज्ञहरिनाथात्मज रंगनाथ विरिचिता शरत्पद्धति समाप्ता ।। सं. १७६७ श्रावण शु.४ बुधे लि० ऋद्धिनाथेन । Colophon : Post-colophon: 1827/37735 होरामकरन्द श्रीगणेशाय नमः ।। Opening: उदयशैलमुजंगफणामणिदिवसभूरुहनूतनपल्लवः । दिशतु नः स गिर महसां निधिषु सरसोसरसीरुहमुल्लसन् ।।१।। जयति विबुध ससन्मानसावासहंसीवचनमयशरीराभारतीहारगौरा। तदनु च विजयंते सूर्य मुख्यग्रहेन्द्रास्तदपि च पदपद्मद्व द्वमस्मद गुरूणां ॥२॥ यो बादरयिण वशिष्ठपराशराद्यैोराविधिविरचितोविविधस्तदर्थान् ॥
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy