SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 244 | Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) 1639/38721 रसकल्पलता Opening. ॥श्रीगणेशाय नमः । श्री गोपीजनवल्लभाय नमः ॥ . श्रीसरस्वत्यै नमः । श्रीपरमगुरवे नमः ।। राधाचकोरायित दृग् मृगांक त्रैलोक्यनाथाख्यमनंतविक्रमम् । संसाररोगस्य च पारदं विभ नमाम्यह श्रीरसराजमद्भुतम् ।।१।। सर्वगां सर्वगां दिव्यां सुधामां धामजिताम् । सर्वदां सर्वदा वंदे सारदां शारदामहम् ।।२।। सूर्यमलात्मजेनाथ शंखभृद दुर्गवासिनामग्नीरोमेण कविना रचितोयं सुसंग्रहः ।।३।। पिता मे महाभाग्यवान सत्यसंध: स्वहस्ताजितातिदीनानुकंपी। सदा राजपूज्यः सदाचारनिष्ठः कृतज्ञो गुणज्ञो विधिज्ञश्च विज्ञः ।।४।। ज्येष्ठ भ्राता सतां त्राता दाताज्ञातेंगितस्य वै । अभवच्छुकदेवाख्यो गणिछास्त्रेषुभास्करः ।।५।। अस्त्यानुजस्तस्य महत्प्रतापवान् । भूभृत्सभाभूषण सत्प्रतिज्ञः । ज्योतिर्विदां शेखर मंत्रवेत्ता कांतः सुदांतो बलदेवनामा ।।६।। Closing : सिंदूराख्यरसो किल वरया प्रातभुक्तोघृतमधुवरया । वितरति दीप्ति रूपमुदारं वृद्धो लभति च यौवनसारं ।। २८६ ।।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy