SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 232 ] Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection) पद्मनाभस्य यन्मन्त्रं पञ्चवीजात्मकं जपेत् । पर्धायुतं जपं कृत्वा ततो दानं समाचरेत् ।। सप्तषट्कं शुभं हेमं रजतं द्विगुणं तथा । श्रीफलहेमसंयुक्तं रक्तवस्त्र शतं करं ।। एतद्दानं प्रकर्तव्यं रोगहीनं सुखी भवेत् । अथवा दीर्घरोगेण दुःखं प्राप्नोति नान्यथा । कविना च कृतः प्रश्नो भृगुणा परिभाषितः । इति कुबेरयोगफलम् ॥३६॥
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy