________________
232 ]
Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection)
पद्मनाभस्य यन्मन्त्रं पञ्चवीजात्मकं जपेत् । पर्धायुतं जपं कृत्वा ततो दानं समाचरेत् ।।
सप्तषट्कं शुभं हेमं रजतं द्विगुणं तथा । श्रीफलहेमसंयुक्तं रक्तवस्त्र शतं करं ।।
एतद्दानं प्रकर्तव्यं रोगहीनं सुखी भवेत् । अथवा दीर्घरोगेण दुःखं प्राप्नोति नान्यथा ।
कविना च कृतः प्रश्नो भृगुणा परिभाषितः । इति कुबेरयोगफलम् ॥३६॥