SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XV (Appendix ) OLOSING : कृति: संख्या जन्मतः प्रणतोऽपि का 1 ग्रहपोषाणेन जायते पूर्वकर्मकृत् एतस्मिन्योनमध्ये तु योकामा । तेषु खेटप्रमाणे ज्ञातव्यः पुण्यसंग्रहः ॥ लाभेशो वा सुतेो वा सुखे कर्मोदये मदा । सम्बध्यतं लभ्वं मस्पियोगस्तदुपते गुणशो धर्मबुद्धिश्च त्यागी भोगी सुराचकः ॥ स्वातन्त्र्या लभते सौख्यं चत्वाराशिततो ध्रुवम् ॥ विनोदी सत्कवि वाग्मी धनधान्यसमन्वितः । वृद्धकाले महासौख्यं प्राप्यते भृगुभाषितम् ।। इति मणियोगफलम् ||३५ लाभेशोऽपि सुखेशो रवाम्बुधर्मे परेऽथवा पापांते वा घने धमें कुबेरयोगस्तदा भवेत् पूर्व पात्रे कृतं दानं पंचगत्याशनं कृतम् । सुतीर्थे मरणं प्राप्यते श्रानन्दं चास्य जन्मनि सुखी सुकर्मकश्चैव गजवाजिधनान्वितः । सर्वलक्षणसम्पूर्ण नानागुणविशारदः ॥ `तत: कष्टं भवेत् किचित् ते हीनफलं लभेत् ॥ शुक्र उवाच कि जायं कस्य पूजा च कि दानं किमोषधम् । भृगु उवाच - I 231
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy