SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 212 1 Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection COLOPHON: OPENING: CLOSING & COLOPHON : इति श्रीपरमहंसपरिव्राजकाचार्य कैवल्यात्मानंदयोगींद्रपादकमलभृगायमानस्वयंप्रकाशाख्ययतिविरचिता शंकरभगवत्पादकृते. हरिस्तुतिव्याख्या हरितत्त्वमुक्तावली संपूर्णम् ॥ x X X X 485/32659 बल्लभाचार्य वंशकल्पतरु ॥ श्रीकृष्णाय नमः ॥ जयति श्रीमदाचार्यवंशो येन वशीकृतः । ब्रह्मादिदुर्लभः कृष्णो योगिनां पारदो यथा ॥ १ ॥ : तन्नामानि प्रवक्ष्यते चितामणिसमानि हि । कल्पवृक्षं समालोक्य प्राकृत्या भाषया कृतं ॥ २॥ ग्रंथोऽयं कल्पवृक्ष्याख्वाः [ यो] शाखासप्तकसंयुतः । क्रियते सुखबोधाय सुबोधरेव संस्कृतैः ॥३॥ श्रीयज्ञनारायणसोमयाजी ततश्च गंगाधरसोमयाजी । ततो गणेशाभिधसोमयाजी ततोऽभवद्वल्लभसोमबाजी ||४|| जातस्ततो लक्ष्मण भट्टसूरिमहानुभावो विदुषां वरिष्ठः । श्रीवल्लभाचार्यवरस्ततोऽभून्नराकृति ब्रह्मनि गूढतत्त्वं ॥ ५॥ मासीत्पुत्रद्वयं तस्य श्रीगोपीनाथ प्रादिमः । श्रीमद्विट्ठलनाथश्च द्वितीयः कृष्णरूपधृक् ॥ १ ॥ गोपीनाथात्मजः प्रोक्तः पुरुषोत्तमसंज्ञकः । श्रीमद्विट्ठलनाथानामभूवन् सप्त सूनवः || २ || प्रय श्रीघनस्याम [ श्याम ] वंशरत्नानि ९ नव । श्रीहरिः । श्रीमदाचार्य वंशाब्धिरत्नसंख्या न निश्चिता । एकत्रिंशच्च चत्वारि शतान्यत्र प्रकीर्तिताः ॥ १॥
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy