SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XV (Appendix) 1211 चिकीर्षितस्य ग्रंथस्य निर्विघ्नपरिसमाप्त्यर्थ इष्टदेवतानमस्कारात्मक .मंगलं शिष्यशिक्षार्थ ग्रंथादी निबध्नाति । निधायेति । द्रव्येति । सप्तग्रहणं पदार्थत्वं द्रव्यादि सप्तान्यत्....। व्याप्यमिति व्याप्तिलाभाय । ननु शक्तिरूपस्य प्रष्टमपदार्थस्य सत्वात्कथं सप्रवेति॥ CLOSING: क्रियाक्रियातो विभाग: विभागात्पूर्वदेशसंयोगनाशः। पूर्वदेशसंयोगनाशादुत्तरदेशसंयोगोत्पत्तिः । मन्वयव्याप्ती यद्यप्यं तदभावोऽत्र व्यापकः । ए[ये]न सबंधेन प्रतियोगी वर्तते स संबंध प्रतियोगितावछेदकसंबंधः॥ इति न्यायबोधिनी समाप्तः[प्ता] ॥ श्रीसांबसदाशिवापंर्णम् श्री। श्री। श्री ॥ 448/33378 हस्तित्त्वमुक्तावली OPENING: ॥ श्रीगणेशाय नमः ॥ . नित्यं निजानंदसदद्वितीयं शुद्ध विभुसत्यमेति स्वतंत्रम् । सक्ष्म निरस्ताखिल रश्यमीशं प्रत्यंचमात्मानमहं भजामि ॥१॥ शंकरं शंकराचार्य केशवं बादरायणं । सूत्रभाष्यकृती वंदे भगवन्तौ पुनः पुनः ।।२।। सत्यज्ञानानंदात्मकमद्वितीयं ब्रह्मव शुद्धसत्वप्रधानमायोपाधिक सदीश्वरभावं मलिनसत्वप्रधानाविद्योपाधिकं सज्जीवभावं च जगाम । CLOSING: रक्षोमंडलखडपंडित महावेतंडशुडालसंददोर्द[:] निखिलाडण्डिनकृतो शोर्ड [ण्ड] तथा मुडिभिः । ध्येयं दंडकमंडलूपकरणोश्चंडांशुवंशोद्भवम्, गंडे कुंडलमंडितं रघुपति कोदडपाणि भजे ॥ इंद्रपलेंद्रमणिसुदरमिंदुचूडदारवादपरिवंदित पादपद्म । मामंदमंदहसितोल्लसदाननेंदु वन्दामहे वयममंदमुदाबिकेशम् ॥४४॥
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy