SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) OPENING : COLOPHON : Post-colophon : विरचिता वृन्दावन काव्यवृत्तिः समाप्ता । 3423 / 8051. (5) शिवभद्रकाव्यटीका साम्प्रतं शिवभद्रकाव्यस्य वृत्तिः क्रियते तत्रादौ शिवभद्रो नाम कविः इष्टदेवतायै हरये नमस्कारं मङ्गलार्थमाह 545 प्रणमत सदसि गदं । सत् शोभने प्रसिगदे खङ्गयष्टी यस्य स तथोक्तस्तं हरि प्रणमत प्रकर्षेण नमत । यो हरिः ग्रहन् हतवान् कं ? चेद्य शिशुपालं सुरं । किं कुर्वन्तः ? सदसि सभायां अप्रियाणि दोषान् गदन्तं ब्रुवन्तं यश्च अमुचन् मुक्तवान् । कं ? रूक्मिणं रूक्मिणीभ्रातरं राजानं । कीदृशं ? चूरितौ ध्वस्तौ चक्रतुरङ्गौ रथाङ्गाश्वौ यस्य स तथोक्तस्तम् । यस्यच हरेः ऋतुर्यागोङ्गभवयवो यागः ॥ १ ॥ इति पूर्णतल्लगच्छसम्बन्धि - श्वेताम्बर श्री शान्तिसूरिविरचितायां शिवभद्रकाव्यवृत्ती द्वितीय प्राश्वासः । समाप्तेयं शिवभद्राख्यकाव्यवृत्तिः । बृन्दावनादिकाव्यानां पञ्चानां वृत्तिमुज्ज्वलाम् । कृत्वाजितं मया पुण्यं तेन यान्तु शिवं जनाः ॥ १ ॥ संवत् १६५७ वर्ष काती सुदि १२ दिने श्री जावालपुरमध्ये श्री युगप्रधान - श्रीश्री जिनचन्द्रसूरिविजयराज्ये श्रीखरतरगच्छेश्री रत्नसागर महोपाध्याय. शिष्यमुख्य श्रीवा. श्रीचारित्र मेरुरिशिष्य पं. श्रीदयाकमलग रिण शिष्य "नन्दनमुनि लिखितं ।" पं............ ॥ श्रीरस्तु ॥ ********
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy